SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.को. - - देशकालार्थसंहितं तसंप्रदाय भवाद्भिः कार्यमित्यन्धयः॥५४॥रामानु-अतोऽन्यदापि यत्कार्य कार्यस्यास्य हितं भवेन । सम्पधार्य भवद्भिश्च देशकालाथसंहितम् ॥ पाठः ॥ ५५ ॥ ॥५५ ।। अत्र अष्टपञ्चाशत् श्लोकाः ॥ इति श्रीगोविन्दराज श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥४२॥ ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य। आमन्थ्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभि गुप्ताम् ॥ ५५ ॥ इत्यारे श्रीमद्रामायणे वाल्मीकीये आदि• श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४२॥ ततः संदिश्य सुग्रीवः श्वशुरं पश्चिम दिशम् । वीरं शतवलिं नाम वानरं वानरर्षभः॥ १॥ उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् । वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । वैवस्वतसुतैः सार्ध प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ३॥ दिशं युदीची विक्रान्तां हिमशैलावतंसकाम् । सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४॥ अस्मिन् कायें विनिर्वृत्ते कृते दाशरथेः प्रिये । ऋणान्मुक्ता भविष्यामः कृतार्थार्थ विदां वराः॥५॥ कृतं हि प्रियमस्माकं राघवेण महात्मना । तस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥६॥ अर्थिनः कार्यनिवृत्तिमकर्तुरपि यश्चरेत् । तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥७॥ एतां बुद्धिमवस्थाय दृश्यते जानकी यथा। तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८॥ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । अस्मासु चागतप्रीती रामः परपुरंजयः ॥ ९॥ अथोत्तरदिशि शतवलिप्रेषणं त्रिचत्वारिंशे-ततः संदिश्येत्यादि ॥ १॥२॥३॥ रामानु० -प्रतिषस्व स्वमन्त्रि भिरिति सम्यक ॥ ३ ॥ हिमशैलावतंसका हिम शेलालङ्काराम् ॥ ४ ॥ अस्मिन्निति । कृतार्थाश्चार्थविदश्च कृतार्थार्थविदः तेषां वराः ॥५-९॥ ५५॥ इति श्रीमहेश्वरतीयविरचिताय श्रीरामायणतत्त्वदीपिकारख्यायो किष्किन्धाकाण्डव्याख्यायां द्विचत्वारि शस्सर्गः ॥ ४२ ॥ १-३ ॥ दिशमिति विक्रान्तामाधिकाम् ॥ ४॥ सीतान्वेषणस्य फलमाह-अस्मिन्निति । अस्मिन्कार्ये सीतान्वेषणकायें । कृताधिविदां वराः इत्यत्र सवर्णदीर्घ आर्षः ॥५॥६॥ प्रत्युपकारस्थावश्यकर्तव्यत्वं के मुत्यन्यायन द्रढयति अर्थिन इति । यः पुरुषः अकर्तः पूर्वमुपकारमर्वतोपि आर्थन: कार्यापेक्षिण: पुरुषस्य कार्यनिति - - - | ॥१२४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy