SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir .रा.म. टी.आ.at. ध्वजोपमं तद्वदुन्नतम् । व्यात्ताननः विवृत्तास्यः। अनेन प्रसारितजिह्वत्वं लक्ष्यते । शूलोपमेयतालाभाय ॥१४॥ अथ सीतानिक्षेपानन्तरम् । यथोष्टं बाण मोचनार्हत्वादीप्तं पूर्वबाणेभ्यस्तेजस्विनम् । शरवर्ष शरसमूहम् । उभाभ्यामपि मोचनीयत्वे हेतवः राक्षस इत्यादिविशेषणानि । कालान्तकरमोपमे काले संहारकाले अन्तको नाशको यो यमस्तत्तुल्ये ॥ १५॥ प्रहस्य किमेतेमशकप्रायैरिति हसित्वा । अजृम्भत गात्रविनाममकरोत् । बाणाः काये किञ्चि अथ तौ भ्रातरौ दीप्तं शरवर्ष ववर्षतुः । विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ॥ १५॥ स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ १६॥ स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः । विराधः शूलमुद्यम्य राघवावभ्यधावत ॥१७॥ तच्छूलं वचसङ्काशंगगने ज्वलनोपमम् । द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः॥ १८॥ तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि । पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ १९॥ तौ खड्गौक्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ । तूर्णमाप्ततस्तस्य तदा प्रहरतां बलात् ॥ २० ॥ स वध्यमानस्सुभृशं बाहुभ्यां परिरभ्य तौ । अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥२१॥ तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् । वहत्वयमलं तावत् पथानेन तु राक्षसः॥२२॥ ल्लग्नाः। आशु गच्छन्तीत्याशुगाः, आशुगा अपीत्यर्थः । निष्पेतुः जगलुः ॥ १६ ॥ वरदानेन स्पर्शात्सम्बन्धात् । प्राणान् प्राणवायून् । संरोध्य पहृदये समूह्य, बलं कृत्वेत्यर्थः ॥ १७॥ तत् हस्तस्थम् । गगने ज्वलनः आकाशस्थाग्निः तदुपममित्यभूतोपमा ॥ १८॥ अशनिना बज्रेण ॥ १९ ॥ प्रहरतां प्राहरताम् ॥२०॥ अप्रकम्प्यो चालयितुमप्यशक्यौ, किम्पुनः परिग्रहीतुमिति कविः परिहसति । रौद्रः रौद्राकृतिः । अप्रकम्प्यत्वे हेतुः नरव्याघ्राविति । नरव्याघौ पुरुषोत्तमौ ॥२१॥ अभिप्राय वनान्तर्नयनेच्छाम् । वहतु नौ प्रापयतु, अनेन आवाभ्यां गन्तव्येन पथा वहतु अथवा कालान्तकयमोपमे कालः अन्तकः यमश्चेति त्रयो मारणाधिकारिणः। तत्र कालस्याधिकारो जीवितविच्छेदे, अन्तकस्य प्राणापहारे, यमस्य पुण्यापुण्यविवेक इति । भेदः ॥ १५ ॥ जृम्भमाणस्य तनूभङ्गं कुर्वतः । कायानिप्पेतुः कार्य निर्मिद्य निष्पेतुः । आशु गच्छन्तीति आशुगास्सन्तः ॥ १६ ॥ वरदानेन स्पर्शात्सम्बन्धात् । प्राणान् संरोध्य बलार्थ हृदये वायून समाहृत्य ॥ १७-२१ ॥ अयमलं सुष्टु वहति अनेन पथा गमनस्पेष्टं भवति । यथा चेच्छति यथास्य गमनमिष्टं भवति तथा टी-वरदानेन ईश्वरवरदानेन । तदुक्तम्-"विराधो हाटकपुरे विधिवन्मामपूजयत् । मदनुग्रहवैशिष्टपादवव्यस सुरासुरैः ॥ " इति ॥ १७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy