________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
टी.कि.को
भा.रा.भ.INस्कारः, तेषां परोक्षत्वात । अनेन सजनप्रणामो विजयावह इत्ययमर्थः सचितः। तदिदं धोत्यते उपरितनश्लोके उदिताम्यतेजस इति। प्रणामनात ImmonINभावः ॥२८॥२९॥ सह युगपत् ॥ ३०॥ इति श्रीगोविन्द० श्रीरामायणभ० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥
अथ वाल्याह्वानभीतं सुग्रीवं निवासयति रामश्चतुर्दशे-सर्व इत्यादि ॥१॥२॥ तत इत्यादि । वायुवेगपुरःसरः वायुवेगान्मे अधिको ध्यानारात ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षी किष्किन्धा वालिपालिताम् ॥२९॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताय्यतेजसः । पुरी सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्य श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३॥ सर्व ते त्वरितं गत्वा किष्किन्धा वालिपालिताम। वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥१॥ विचार्य सवेतो दृष्टि कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयदृशम् ॥२॥ ततः स निनदं घोरं कृत्वा युद्धाय चाह्व यत् । परिवारैः परिवृतो नादैभिन्दन्निवाम्बरम् । गर्जनिव महामेघो वायुवेगपुरस्सरः॥३॥ अथ बालाकेसद्दशी दृप्तसिंहगतिस्तदा । दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ॥४॥ हरिवागुरया व्याप्ता तप्तकाञ्चनतोरणाम्।
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धा वालिनः पुरीम् ॥५॥ प्रसिद्धिः । यतः वायुवेगपुरस्सरः अत एव गर्जन्महामेघ इव स्थितः । परिवारैः परिवृतः सः नादैरम्बरं भिन्दुन्निव घोरं निनदं कृत्वा युद्धायाह्वयत् । वालिनमिति शेषः ॥३॥४॥ हरिखागुरया हरय एव बागुरा मृगग्रहणपाशः तया व्याप्ताम् इतरदुष्प्रवेशामित्यर्थः। यद्वा हारखागुरया हरिगृहे। जात्येक वचनम् ।" वागुरा मृगशालिका" इति वैजयन्ती ॥५॥ रामानु०-हरिवागुरया शत्रुभूतवानरग्राहिण्या वागुरया। यदा शत्रुवाहकत्वेन वानरा एव बासुरात्वेन निरूपिताः तया॥५॥ महात्मानः महात्मनः ॥ २७-३० ॥ इति श्रीमहेश्वरतीविरचितायां श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां बयोदशः सर्गः ॥ १३॥ ॥१-४॥ हरीति । हरिवागुरया शत्रुभूतवानरग्राहिण्या । यद्वा शत्रुप्राहकत्वेन वानरा एव वागुरात्वेन निरूपिता, तया व्याप्ताम् ॥ ५-७॥
॥४
॥
For Private And Personal Use Only