SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. कृतां शास्त्रमर्यादां किं नावबुद्धयस इत्यर्थः ॥ १२४ ॥ एवमिति । अत्र शोकमोहशब्दाभ्यां दयावात्सल्ये उच्यते । तयोस्त्यागो नाम शास्त्रमर्यादा टी.कि.को. Mनुसारेण चेतनरक्षणोद्योगः ॥१२॥ अभ्यतिक्रामत्, अनित्यत्वादडभावः । पारिप्लवद्रुमां चञ्चलद्रुमाम् । अनेन भगवतः संसारिमण्डलाभिमुख्यं स. सूचितम् ॥१२६॥ सर्गार्थ पुनः सङ्ग्रहेण दर्शयति द्वाभ्याम्-निरीक्षमाण इति । विचार्य सीतामन्विष्येत्यर्थः ॥ १२७॥ मत्तगजवत विलासेन गन्तुं शीला एवं सम्बोधितस्तत्र शोकोपहतचेतनः । न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत् ॥ १२५ ॥ सोभ्यतिकाम दव्यग्रस्तामचिन्त्यपराक्रमः । रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम् ॥ १२६॥ निरीक्षमाणः सहसा महात्मा सर्व वनं निर्झरकन्दरांश्च । उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ १२७॥ तं मत्तमातङ्ग विलासगामी गच्छन्तमव्यग्रमना महात्मा । स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥ १२८॥ दावृश्य मूकस्य समीपचारीचरन् ददाद्धतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित् ॥१२९॥ मस्यास्तीति तथा । अनेन वनदुर्गप्रदेशेपि निर्भयसञ्चारित्वमुच्यते । अव्यग्रमनाः अचञ्चलचित्तः, अप्रकम्प्यरामविषयप्रेमभार इत्यर्थः । महात्मा अप्रच्युतधैर्यः । अप्रमत्तः गमनसौन्दर्यानुभवेप्यसक्तः । सः “रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ।" इति सुमित्रया सन्दिष्टः । लक्ष्मणः केय लक्ष्मीयुक्तः। तं सीतावियोगार्तम् । गच्छन्तं 'मत्तमातङ्गगामिनम्' इत्युक्तरीत्या गमनचारुतया सर्वान् वशीकुर्वन्तं राघवम् । धर्मेण संस्तम्भेत्यादिराजनीति कथनेन, बलेन 'तत्राप्येनं हनिष्यामि' इति स्वबलकथनेन च । ररक्ष निर्दुःखमकरोत् ॥१२८॥ अथ सीताप्राप्तिबीजमुपक्षिपति-ताविति । ऋश्यमूकस्य ऋश्यमूकाख्यपर्वतस्य । समीपचारी समीपसञ्चरणशीलः । वालिभयादिति शेषः । चरन् कदाचित्पम्पोपान्ते पर्यटन् । अद्भुतं यथा भवति तथा दर्शनीयौ । शाखामृगाणां वानराणाम् अधिपः सुग्रीवः । तरस्वी बलवान् । वितत्रसे तत्रास । व्यत्ययेनात्मनेपदम् । भीतोऽभूत् । न चिचेष्ट न चिचेष्टे । व्यत्ययेन परस्मैपदम् । स्तब्धोऽभूदित्यर्थः ॥ १२९॥ महात्मानं महाधृतिम्, परमात्मानं वा किं न बुद्धचस इत्यर्थः। टी०-कामवृत्तत्वं मन्मथपरतन्त्रत्वम् ॥१२४॥१२५॥ पारिप्लवद्रुमा चञ्चलद्रुमा ता पम्पामतिक्रामत् अत्यनामत ॥१२६ ॥१२७॥ धर्मेण वलेन च "संस्तम्भ राम भद्रं ते" इत्यादिराजनीतिरूपधर्मकथनेन "तत्राप्येनं हनिष्यामि" इत्यादिस्ववलकथनेन चेत्यर्थः ॥१२८॥ ताविति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy