SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तत्र पम्पावने । विषादचिन्ताभयहेतव उत्तरसर्ग व्यक्तीभविष्यन्ति ॥ १३० ॥ न केवलं सुग्रीव एव वस्तः, तत्सचिवा अपीत्याह-तमिति ।। आश्रमं मतङ्गाश्रमम् । पुण्यं धर्मवर्षकम् । सुखं सुखकरम् । शरण्यं मुनिजनवासयोग्यम् । सदैव वानरसेवितान्तम्, वानरसेवितमध्यमिति दुष्प्रवेश त्वोक्तिः। तौ दृष्ट्वा हरयः वानराः विवस्ताः । मुनिवेषेण वालिपरितो समागताविति शङ्कयेति भावः । हरयः तौ दृष्ट्वा वस्ताः सन्तः आश्रममभिजग्मु । स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ । दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः ॥१३०॥ तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् । त्रस्ताश्च दृष्ट्वा हरयोभिजग्मुर्महौजसौ राघव लक्ष्मणौ तौ ॥१३१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे प्रथमः सर्गः ॥१॥ तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥१॥ उद्विग्रहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ॥२॥ जारित्यन्वयः। अस्मिन् सर्गे सार्वत्रिंशदुत्तरशतश्लोकाः ॥१३१॥ रामानु०-तमिति । तं मतङ्गशापाद्वालिनो दुष्प्रवेशत्वेन प्रसिध्दम् । हरयः सुग्रीवादयः । बहुवचनप्रयोगस्त || सचिवापेक्षया। एतदुपरितनसमें व्यक्तीभविष्यति ॥ १३१ ॥ इति श्रीगोविन्द श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प्रथमः सर्गः॥१॥ M अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये-तौ वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ॥१॥ उद्विग्रहृदयः शाखामृगाणामधिपः सुग्रीवः तो रामलक्ष्मणौ ददर्श । ततः तस्य सुग्रीवस्य चित्तं विभ्रान्तिमत वभवेति सम्बन्धः ॥१२९ ॥१३०॥ तमाश्रम मतङ्गशापात || लावालिनो दुष्प्रवेशत्वेन प्रसिद्ध मतङ्गाश्रमम् । हरयः सुग्रीवादयः, त्रस्ताः वालिप्रेरिताविति बुद्धया भीताः ॥ १३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्व शादीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायो प्रथमः सर्गः ॥१॥॥१॥२॥ टीका-तमिति । तमाश्रमं मतङ्गशापाद्वालिनो दुष्प्रवेशत्वेन प्रसिद्ध मतङ्गाश्रमम् । हरयः सुप्रीवादयः । प्रस्ताः बालिपरितबुदधा मीताः । पुष्पं पवित्रम् । सुखं सुखकरम, अनयोः पदयोर्विशेषणसमासः अयं श्लोकः उत्तरसार्थसमाहकः । एवमेवान्येषु पुराणेषु पम्पादर्शनेन रामस्य कामातत्वं प्रतिपादितम् । अत एव रामो विरहभरेण अमरादीन् शशापेन्युक्तं स्कान्दे-" वैमुख्य गन्धफल्यास्तु अमरानशपत्प्रभुः IAS कोकानिशीथे विश्लेषं पिकमन्यविवर्द्धनम् । चन्दनं सर्पनिलयं वायु सर्पाशन तथा । ज्योत्स्ना कल सञ्छनां शशाप खुनन्दनः ॥” इति ॥ १३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy