SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मन्दा अल्पा, कलुपितेत्यर्थः ॥ ११६ ॥ वियोगजं दुःखं भवतीत्येतल्लोकवृत्तं स्मृत्वा तहेतुभूतं प्रियजनविषयातिस्नेहं त्यजेत्यर्थः। तत्र श्लेषगर्भमर्था । न्तरं न्यस्यति अतीति । स्नेहः प्रीतिः तैलं च । अतः वात्सल्यप्रवृत्ति विहाय चेतनसन्तरणोपायं चिन्तयेत्यर्थः ॥ ११७॥ न भविष्यति विनशिष्यती त्यर्थः ॥ ११८॥ प्रवृत्तिर्वार्ता ॥ ११९ ॥ अदितेः इन्द्रस्य मातुः ॥ १२० ॥ स्वास्थ्यं धैर्यम् । नष्टकार्याथैः नष्टकार्यरूपप्रयोजनैः पुरुषैः । अयत्नेन स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने । अतिस्नेहपरिष्वङ्गादतिरार्दापि दह्यते ॥ ११७॥ यदि गच्छति पातालं ततो ह्यधिकमेव वा । सर्वथा रावणस्तावन्न भविष्यति राघव ॥ ११८॥ प्रवृत्तिलभ्यतां तावत्तस्य पापस्य रक्षसः। ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ ११९ ॥ यदि यात्यदितेर्गर्भ रावणः सह सीतया । तत्रा प्येनं हनिष्यामि न चेद्धास्यति मैथिलीम् ॥ १२०॥ स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः। अर्थों हि नष्टकार्यार्थ यत्नेनाधिगम्यते ॥ १२१ ॥ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् । सोत्साहस्यास्ति लोके ऽस्मिन् न किञ्चिदपि दुर्लभम्॥१२२॥ उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि ॥१२३॥ त्यज्यतां कामवृत्ततं शोकं संन्यस्य पृष्ठतः। महात्मानं कृतात्मानमात्मानं नावबुद्धयसे ॥१२४॥ यत्नाभावेन ॥१२१॥ रामानु०-स्वास्थ्यं स्वभावावस्थानं धैर्यमिति यावत् ॥ १२१ । अतो यत्नः कर्तव्य इत्याह द्वाभ्याम्-उत्साह इत्यादिभ्याम् ॥१२२॥१२३॥ कामे वत्तो व्यापारो यस्य स तथा तस्य भावस्तत्त्वम् । पृष्ठतः संन्यस्य तिरस्कृत्येत्यर्थः । आत्मानम् कृतात्मानं शिक्षितमनस्कम् । महात्मानं महाधैर्यम् नाबबुद्धयसे । तस्मात्त्यज्यतामिस्यन्वयः । किं वात्सल्येन तप्यसे । “साधुकारी साधुर्भवति पापकारी पापी भवति" इति भवद्भिव स्मत्वेति । वियोगजं दुःखं स्मृत्वा प्रिये जने स्नेहं त्यज । कुतः ? अतिस्नेहेति ॥ ११७-१२० ॥ स्वास्थ्यमिति । स्वास्थ्य धेर्यमित्यर्थः । अर्थों हीति । नष्टकार्या: नष्टकार्यरूपप्रयोजनेः । पुरुषैः नष्टधैः पुरुषैर्वा अर्थः प्रयोजनः अयत्नेन नाधिगम्यते ॥१२१-१२३॥ त्यज्यतामिति । आत्मानं कृतात्मानं शिक्षितान्तःकरणम् । स०-भतिस्नेहकरणे कदाचिद्वियोगेन दुःणं भवति । अतो वियोगजं दुःख स्मृत्वा प्रिये जने स्नेहं त्यज । तदेव दृष्टान्तेनाह-अतीति । आपात्यनेन विरोधाभासस्सूल्यते । लोके आईवस्तुनो दाहा भावात् ॥ ११ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy