________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.सि . स. २९
1८८00
खा.रा.भू. शलः कुशलैर्वृतः । नानामहरणोपेतो नानायुद्धविशारदः । नानायोधसमाकीणों विराजितहयाद्धपः । प्रदास्य च सुदुःखेषु युद्धेषु च कृतश्रमः । अध्यः क्षत्रियपायो दण्डों दण्ड
विदा मतः ॥” इति ॥ ११ ॥ तदिति।निरत्यये अविनाशिनि । पथि सन्मार्ग इत्यर्थः। मित्रार्थ मित्रकार्यम् । अभिनीतार्थ प्रापितप्रयोजनं यथा भवति तथा यथावत यथाप्रतिज्ञमिति यावत्॥१२॥ सन्त्यज्योति । सर्वकर्माणि स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् संभ्रमात् आदरात् मित्राथें विषये यः तद्भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये । मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ १२ ॥ सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते । संभ्रमाद्धि कृतोत्साहः सोऽनर्थे वरुध्यते ॥ १३॥ यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते । स कृत्वा महतोप्यान्न मित्रार्थेन युज्यते ॥ १४॥ यदिदं वीर कार्य नो मित्रकार्यमरिंदम । क्रियतां राघवस्यै तद्वैदेह्याः परिमार्गणम् ॥ १५॥ तदिदं वीरकार्य ते कालातीतमरिंदम ॥ १६ ॥ न च कालमतीतं ते निवेदयति
कालवित् । त्वरमाणोपि सन् प्राज्ञस्तव राजन् वशानुगः ॥ १७ ॥ Mअनुवर्तते अनुस्यूततया तिष्ठति, सोऽनर्थेनविरुध्यते न संबध्यते ॥ १३ ॥ एवं कर्तव्य मित्रकार्यमुचित काले कर्तव्यमित्याह-यस्त्विति । कालव्यती
तेषु अतिकान्तकालेषु ॥१४॥ यदिदमिति । हे वीर! नः अस्माभिः । यदिदं मित्रकार्य कर्तव्यम् एतत् वैदेयाः परिमार्गणं क्रियतामिति संबन्धः॥१५॥
रामानु०-पादिदं वीर कार्य नो मित्रकार्यमारन्दम । तदिदै वीरकार्य ते कालातीतमरिन्दम । नच कालमतीत ते निवेदयति कालवित् ॥ इति पाठकपः ॥ १५ ॥ तदिदमिति । ते कार्य। Mत्वया कर्तव्यम् । इदं मित्रकार्यम् ॥ १६॥ न चेति । कालवित्, राम इति शेषः । त्वरमाण इत्यर्ध पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणोपि मित्रार्थ मित्रकार्य अभिनीतार्थम् प्रापितप्रयोजनम् । यथार्थवत यथाप्रतिज्ञमित्यर्थः ॥१२॥१३॥ यस्त्विति । कालव्यतीतेषु उचितकालविशेषातिक्रान्तेषु । अकाले
कृतमकृतमिति भावः॥१४॥ यदिदामिति । वीर अरिन्दम !नः कार्यम् अस्माभिः कर्तव्यम् यदिदं मित्रकार्यमस्ति तदिदं वीरकार्य रामकार्यम् अरिन्दम ! ते कालातीतं Mयुक्तकालमतिक्रम्य वर्तत इत्यर्थः । अस्मिन् लोके अरिन्दमेति द्विरुक्तिः स्त्रीमध्यगतेन सुग्रीवेण हर्षपुरस्सरं स्वोक्तमङ्गीकारयितुमिति वेदितव्यम् ॥ १५ ॥ १६ ॥
कथमहं न ज्ञातवानत आह-न चेति । कालवित् कालज्ञापकः । ( कर्तव्यमेवाह क्रियतामिति । तर्हि कार्यार्थी राम एव ज्ञापयिष्यतीत्यत आह-नचेति । ) राम
For Private And Personal Use Only