________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
एकान्वयः। प्रियाहत्वे हेतुः प्रियवादिनीमिति । अत्र मुहूर्त तिष्ट भूयः सत्करिष्यामीति प्रियभाषिणी मैथिलीम् । इत्युक्त्वा एवं परुषमुक्त्वा। टी.आ.का! तत्र हेतुः सुदुष्टात्मति । बुधः खे रोहिणीमिवेत्यभूतोपमा । बुधः स्वपितृपत्नीत्वेन मातरं खे आकाशे सुखेन सञ्चरन्ती रोहिणी यदि गृह्णीयात् तत्तुल्य मिदं पापमित्यर्थः ॥ १६ ॥ वामनेति। शापकृतदोषो भविष्यतीति मूर्धजेपूर्वोश्च ग्रहणम् ॥ १७॥ तमिति गृह्णन्तमित्यर्थः ॥ १८ ॥ सः पूर्व गुप्तः
वामेन सीतां पद्माक्षी मूर्द्धजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १७॥ तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्र महाभुजम् । प्राद्रवन् गिरिसङ्काशं भयातो वनदेवताः ॥ १८॥ स च मायामयो दिव्यः खरयुक्तः खरस्वनः। प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ १९॥ ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः । अङ्केना दाय वैदेही रथमारोपयत्तदा ॥२०॥ सा गृहीता विचक्रोश रावणेन यशस्विनी । रामेति सीता दुःखार्ता राम दूरगतं वने ॥२१॥ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विवेष्टमानामादाय उत्पपाताथ रावणः ॥२२॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा। भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥२३॥ मायामयः अन्तर्धानाधईतया आश्चर्यमयः खरयुक्तः अश्वतरयुक्तः हेमाङ्गः स्वर्णमयचक्रः । चक्र हि रथाङ्गमित्युच्यते ॥ १९ ॥ अङ्केन ऊरुभागेन ।
२०॥ सति । बने दूरगतं राममुद्दिश्य रामति विचकोश। "कुश आह्वाने रोदने च" ॥२१॥ अकामा विरागिणीम् । विवेष्टमानां रथोपरिस्थले लुठन्तीम् । आदाय पुनरङ्कनादाय । उत्पपात रथेन सहित इति शेषः।।२२॥ तत इति । आतुरा सा मत्तेव मदयुक्तेव । प्रान्तचित्ता यथा प्रान्तचित्तेव च। बुधः स्वमातरं यथा पूजार्थ गृहाति तथा रावणोपि सीतां जमाह । स्वगृहे संस्थाप्य स्वेष्टदेवताचा पूजयितुमेवेत्यर्थः ॥ १६ ॥ बामेनेति । मूर्द्धजेबुकोण मूर्द्धजाः श्रेष्ठाः इषवः यस्मिन तेन करेण दक्षिणेन वामेन च उर्वोः पादयोः परिजग्राह पादौ गृहीत्वा लङ्का प्रत्यागन्तव्यमिति प्रार्थितवानिति भावः ॥ १७-२९॥ तत इति स्पष्टोर्थः। वस्तुतस्तु-परुषेर्वाक्येयदि मां भृत्यत्वेन नाङ्गीकरोषि ताहि तवाग्रतः प्राणांस्त्यक्ष्यामीत्यादिवाक्यैर्भसंयन् भीतिमुत्पादयन् रथमारोपयत् ॥२०॥
सा गृहीतेत्यादीनां वास्तवार्थे सीतया देन्यवत्प्रतीयमानानि वाक्यानि सर्वाणि सीतया लौकिकरीतिमनुसृत्योक्तानीति द्रष्टव्यानि ॥२१-२५॥ MI टीका-भामिति । मत्व मान्नचित्ता यथा उन्मत्तचित्तव । आतुरा अप्रकतिम्या । भूशमयन्त चक्रोश ॥ २३ ॥
३११९॥
For Private And Personal Use Only