________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kobatirth.org
सीता रावणं सत्करिष्यति । अन्यथा समुदाचरन् होममतिथिसत्कारंचाकुन्नित्यर्थः । दुःसाक्षी कूटसाक्षी ॥ २९ ॥ भवास्तु विशिष्टातिथिरित्याहराजेति । राजपक्षे स्पष्टोऽर्थः। तत्त्वार्थस्तु-सर्वस्य लोकस्य भुवनत्रयस्य । राजा स्वामी । “पतिं विश्वस्य" इति श्रुतेः । अतएव लोकस्य पूजनीयः कर्मभि राराध्यः । “इष्टापूर्त बहुधा जातं जायमानं विश्व विभर्ति भुवनस्य नाभिः" इति श्रुतेः । मान्यः मुक्तये योगिभिश्चिन्त्यः। प्रियातिथिः लौकिकातिथिभ्यो
राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान प्राप्तः प्रियातिथिः ॥ ३०॥ एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् । पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ ३१ ॥ इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ ३२॥ वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ ३३॥ अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः। दत्तौ मम महेन्द्रेण तूणी चाक्षयसायको॥३४॥ सम्पूर्णी निशितैर्बाणैवलगिरिव पावकैः। महारजत
कोशोऽयमसिहेमविभूषितः ॥ ३५॥ विलक्षणः। एवमुवाचेति पूर्वेणान्वयः ॥३०॥ एवमिति । पुनः फलादिदानं सीतायाः॥३१॥ इदमिति परशुरामात् गृहीत्वा वरुणहस्ते दत्तं रामेण । तदेव वरुणः खरादिवधसन्निहित इति अगस्त्यहस्ते निक्षिप्तवानित्यवगम्यते, वैष्णवशब्दप्रत्यभिज्ञानात् ॥३२॥ ३३ ॥ ब्रह्मदत्तः ब्रह्मणा दत्तः अयमितिशेषः। तूणी इमाविति शेषः ॥३४॥ महारजतं सुवर्ण तन्मयः कोशः खड्गपिधानं यस्य सः महारजतकोशः । बालरामायणे ऐन्द्रं शराप्तनमिति इन्द्रदत्तत्वोक्ति मांसानि भक्षयेत् । किश दुस्साक्षी कूटसाक्ष्यपि परलोके स्वानि मांसानि भक्षयेत अतः प्रत्यवायपरिहाराय त्यो पूजयामीत्यर्थः ॥२९॥मम पूज्यत्वं कथमित्यत आहराजेति । सर्वस्य लोकस्य राजा अतः पूजनीयश्च मान्यश्च किश्च प्रियातिथिश्च सन् सम्प्राप्तः अतः पूज्यता तवेत्यर्थः । वस्तुतस्तु सर्वलोकस्य ब्रह्माण्डस्य राजा प्रभुः तथापि धर्मचारी लोकशिक्षार्थ धर्मान् चरत्याचरतीति तथा । महारथः महान् महात्मा गरुडो रथो यस्य सः तथोक्तः । किच पूजनीयस्सत्कर्मभिराराध्यः। मान्यः मुक्तिसिद्धये मन्तव्यश्चेति योजना ॥ ३० ॥ ३१ ॥ इदमिति । हेमरत्नविभूषितं हेना रत्नैश्च विभूषितम् । ब्रह्मणा दत्तो ब्रह्मदत्तः तदाख्यश्च (वणी | स-महत चापमिति पदद्रयम् । इदं च शामिन्द्रदत्तम् “ शाकं तदादिपुरुषो निजमाजहार " इत्याचार्योक्तिः । एतदुरपचिप्रकारस्तु-" अनागम ते वक्ष्यामि " इत्यारण्य-" एतत्ते सर्वमाझ्यातम " इत्यतेनानुशाशनिके पर्वण्युक्तः । नन्वानुशासनिके पर्वणि धनुषो बेणुविकृतत्वोक्तेः कथं शृङ्गविकृतत्वाग्छ त्योक्तिारैति चेत् कवशिरस्स्यकल्मीकगवेणुविकृतत्वात्तथा व्यपदेशः ॥ ३२ ॥
For Private And Personal Use Only