SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir छत्रिन्यायात् ॥ ३५ ॥ धनुषा धनुरादिना ॥ ३६ ॥ स च वैष्णवाविति शेषः । वज्रं वज्रधरो यथेत्यनेन तावकं त्वमेव गृहाणेत्युक्तम् ॥ ३७ ॥ एवमुक्त्वा ततः पुनरेव इत्यत्रवीदित्यन्वयः ॥ ३८ ॥ इति श्रीगोविन्द श्रीरामायण रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥ एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते, कथाया अपर्यवसानात् । अथ खरवधायागस्त्येनानुज्ञातस्य रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे - रामे अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ ३६ ॥ तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद । जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३७॥ एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ ३८ ॥ इत्यार्षे श्रीरामायणे • श्रीमदारण्यकाण्डे द्वादशः सर्गः ॥ १२ ॥ राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥ अध्वश्रमेण वां खेदो बाधते प्रचुर श्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥ एषा हि सुकुमारी च दुःखैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ ३ ॥ यथैषा रमते राम इह सीता तथा कुरु । दुष्करं कृतवत्येषा वने त्वामनुगच्छति ॥ ४ ॥ त्यादि । ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वयः ॥ १ ॥ अध्वश्रमेण मार्गायासेन । प्रचुरः श्रमः श्रमजलं येन सः प्रचुरश्रमः । खेदः वां बाधते । उत्कण्ठते विश्रान्ति मभिलषति । अनेनास्याः श्रमातिशय उच्यते । जनकात्मजेति सौकुमार्यातिशयोक्तिः ॥ २ ॥ एषा सुकुमार्यपि प्राज्यदोषं बहुदोषं वनं प्राप्ता दुःखैर्न विमानिता न परिभूता च । तत्र हेतुः भर्तृस्नेहप्रचोदितेति ॥ ३ ॥ इह आश्रमे ॥ ४ ॥ च दत्ताविति शेषः) महारजतकोशः हेमकोशः । वैष्णवं त्वदीयम् । तद्धनुः परशुरामाद् गृहीत्वा देवेषु तिष्ठत्विति वरुणे न्यस्तं खरादिवधः प्रत्यासन्न इति मत्वा इन्द्रेणागस्त्ये विहितमिति वेदितव्यम् ॥ ३३-३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डे द्वादशः सर्गः ॥ १२ ॥ राम प्रीतोस्मि लक्ष्मण परितुष्टोस्मि इति श्रीरामागमननिवेदननिमित्तकः परितोषः । भगवद्विषया प्रीतिर्भक्तिः ॥ १ ॥ अध्वश्रमेण मार्गश्रमेण । आगमनादिप्रयुक्त स्वेदादिकार्यकृत खेदः खिन्नता वां बाधते किमिति शेषः । प्रचुरश्रमः मैथिलीमिति शेषः । व्यक्तं बाधत इति योज्यम् । अत एव मैथिली उत्कण्ठते आकाङ्क्षते, कचिद्विश्रान्तिमिति शेषः ॥ २ ॥ न विमानिता न पीडिता । प्राज्यदोषं प्रचुरदोषं दुष्करमशक्यं कार्यं कृतवती सती त्वामधिगच्छतीति सम्बन्धः ॥ ३ ॥ ४ ॥ स०-अध्यश्रमेण खेदः तज्जन्यं दुःखं वां बाधत इति व्यक्तम् । ममापि प्रचुरश्रमः मैथिलीसम्बन्धमात्रात् । हे जनक जगजनक राम ! आत्मनः स्वत एव जायत इत्यात्मजा, अयोनिजेति यावत् ॥ १ ॥ For Private And Personal Use Only डी.आ.कां. ल० १३ ॥ ३६ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy