SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir त्वं पञ्चवटीं गच्छेति मि ब्रवीमि । अनित्यमागमशासनमिति ईडभावः ॥१८-२०॥आयुतः व्याप्तः । विविक्तः विजनः ॥२१॥ परिरक्षणे तापसाना मिति शेषः । अत्र पञ्चवटयाश्रमे ॥२२॥ अस्य मधूकवनस्य । न्यग्रोधमभिगच्छता उत्तरेण मार्गेण गन्तव्यम् । इदं मधूकवनं गत्वा तदुत्तरेण मार्गेण गन्तव्यम्, स मार्गों न्यग्रोधं प्रापयतीत्यर्थः ॥ २३ ॥ ततो न्यग्रोधात्परतः। स्थलं निर्वणप्रदेशम् । किश्चिदुन्नतमुपारुह्य गमने कश्चित्पर्वतो दृश्यते स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते । स देशः श्लाघनीयश्च नातिदूरेच राघव ॥२०॥ गोदावयोः समीपे च मैथिली तत्ररंस्यते। प्राज्यमूलफलश्चैव नानाद्विजगणायुतः। विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥२१॥ भवानपि सदारश्च शक्तश्च परिरक्षणे । अपि चात्र वसन् राम तापसान् पालयिष्यसि ॥२२॥ एतदालक्ष्यते वीर मधूकानां महद्धनम् । उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ २३ ॥ ततः स्थलमुपारुह्य पर्वतस्याविदूरतः। ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः॥२४॥अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह । सत्कृत्यामन्त्रयामास तमृर्षि सत्यवादिनम् ॥२५॥ तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ । तदाश्रमात्पश्चवटी जग्मतुः सह सीतया ॥२६॥ गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ । यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोदशः सर्गः॥१३॥ तस्याविदूरतः पञ्चवटीति ख्यातः पञ्चवटत्वेन प्रसिद्धः । नित्यपुष्पितकाननत्वेन ज्ञातुं योग्यश्चाश्रमो दृश्यत इत्यर्थः ॥ २४॥ सत्कृत्य प्रदक्षिणनम पस्काराभ्यामिति शेषः ॥२५॥२६॥ विपक्ततूणो बदतूणीरो । अकारान्तोपि तूणशब्दः । महर्पिणा यथोपदिष्टेन पयेत्यन्वयः। समाहिती एकाग्रो । अस्मिन् सगै सार्घसप्तविंशतिःश्लोकाः॥२७॥ इति श्रीगोविन्द श्रीरामायण रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥ अत एवं हि मया सह वासं प्रतिज्ञाय अनुज्ञाय पञ्चवीं गच्छेति ब्रूमि ब्रवीमि । 'अनित्यमागमशासनम् ' इतीडभावः ॥ १८-२१॥ भवानिति । परिरक्षणे तापसानामिति शेषः । अत्र पक्षवटचाश्रम एवेत्यर्थः ॥२२॥ न्यग्रोध मार्गस्थम् अभि उदिश्य गच्छता त्वया अस्य मधुकवनस्योत्तरेण मार्गेणेति शेषः। गन्तव्यामिति योजना ॥ २३ ॥ स्थल निर्षणं देशम् । उपारुह्य प्राप्य ततः पश्चात्कस्यचित्पर्वतस्याविरतः समीपे पक्षवटीति ख्यातो देशोऽस्ति तं गच्छेति शेषः ॥ २४-२७ ॥ इति श्रीमहेन्चरतीविरचितायो श्रीरामाषणतत्त्वदीपिकाख्यायामारण्यकाण्डम्याल्यायो पयोदशः सर्गः ॥१५॥ NONNN R For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy