SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कीदृशवीर्यः ॥२॥ येन खरदूषणत्रिशिरप्रभृतयो राक्षसा निहतास्तादृशं तदीयमायुधं किं किंरूपम् इति परिपप्रच्छेति पूर्वेणान्वयः॥३॥४॥रामानुज | परखशहृदयापि तदग्रजकृतमहोन्मादहेतुभूतं रामलावण्य सङ्ग्रहेणाभिधत्ते दीर्घबाहुरित्यादिना ॥५॥ कनकाङ्गद कनकमयपट्टबन्धम् ॥ ६॥ नादान । आयुधं किञ्च रामस्य निहता येन राक्षसाः। खरश्च निहतः सङ्खये दूषणत्रिशिरास्तथा ॥ ३ ॥ इत्युक्ता राक्षप्तेन्द्रेण राक्षसी क्रोधमूञ्छिता।ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥४॥ दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः। कन्दर्पसमरूपश्चरामो दशरथात्मजः॥५॥शकचापनिभं चापं विकृष्य कनकाङ्गदम् । दीप्तान क्षिपति नाराचान् सानिव महाविषान् ॥६॥ नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् । न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥७॥ हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः । इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥ ८॥ रक्षसां भीमरूपाणां सहस्राणि चतुर्दश । निहतानि शरैस्तीक्ष्णेस्तेनैकेन पदातिना ॥ ९॥ अर्धाधिकमुहूर्तेन खरश्च सहदूषणः। ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ १०॥ एका कथञ्चिन्मुक्ताहं परिभूय महात्मना। स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ११ ॥ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः । अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ १२॥ मिति अत्रादानमोचनविकर्षणानि लक्ष्यन्ते । वेगातिशयेनादानादिकं न पश्यामि, किंतु हननमेवेति भावः । अश्मवृष्टिभिः करकामयवः॥ ७-९॥ अर्धाधिकमुहूर्तेन घटिकात्रयेण ससैन्यः खरो हत इत्यर्थः ॥१०॥ एकेति । स्त्रीवघं शङ्कमानेन स्त्रीवधो भविष्यतीति शकमानेनेत्यर्थः ।।११॥ अनुरक्तः कनकाङ्गद कनकवलयभूषणमिति चापविशेषणम् ।। ६-९॥ सहदूषण खरच हत इति शेषः ॥ १०-१२ ॥ स०-विकर्षन्त राम न पश्यामीत्यस्प " सविशेषणे--' इति न्यायेन विशेषणे तात्पर्पम् ॥ ७॥ रामगुणसदृशगुणानततीति गुणात् तेन तुला सास्तीति ततुली । सोपि के के हतवानित्यत आह । अवि क्रमः इदानी मिति । गुणाच चुल्यविशंमः इति पाठः ॥ १२ ॥ १०४ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy