SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobalth.org Acharya Shri Kalassagarsun Gyarmandie वा.रा.भू. टी.आ.की. स०११ वनस्य फलभारेण पुष्पभारेण च सन्नताः द्रुमाः सहस्रशो मया ज्ञाताः ज्ञायमाना वर्तन्ते ॥ ५० ॥ असाधारणोपदिष्टलिङ्गं चानुभूयत इत्याह- पिप्पलीनामित्यादि । पक्वानां पिप्पलीनामिति तत्फलानामित्यर्थः । कटुकस्य कटुरसस्य उदयोऽभिव्यक्तिरानुमानिकी येन स तथा गन्धः उपागतः17 ॥५१॥५२॥ कृष्णाभ्रशिखरोपमं नीलमेघायोपमम् ॥५३॥ विविक्तेषु पूतेषु । “विविक्तौ पूतविजनौ" इत्यमरः । उपहारं पुष्पबलिम् । स्वय पिप्पलीनां च पक्वाना वनादस्मादुपागतः । गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥५१॥ तत्रतत्र च दृश्यन्ते संक्षिप्ताः काष्ठसञ्चयाः। लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥५२ ॥ एतच्च वनमध्यस्थं कृष्णाभ्र शिखरोपमम् । पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥ ५३॥ विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः । पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः॥ ५४॥ तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् । अगस्त्यस्या श्रमो भ्रातुनूनमेष भविष्यति ॥५५॥ निगृह्य तरसा मृत्यु लोकानां हितकाम्यया । यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ॥५६॥ इहैकदा किल क्रूरो वातापिरपि चेल्वलः। भ्रातरौ सहितावास्तां ब्राह्मणनी महासुरौ ॥५७॥ धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमन्त्रयति विप्रान स्म श्राद्धमुद्दिश्य निघृणः ॥५८॥ मार्जितैः “ समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् " इति स्मरणात् ॥५४॥ नूनं निश्चये । “नूनं तर्के विनिश्चये" इत्यमरः ॥५५॥ मृत्यु वातापी ल्वलनिमित्तकं मरणम् । हितकाम्यया हितेच्छया । इयं दिक दक्षिणा दिछ । शरण्या संश्रयितुं योग्या ॥५६॥ अस्मिन्नर्थे आख्यायिकामाह-इहेत्यादिना ॥७॥ संस्कृतं व्याकरणसंस्कारवती वाचम् वदन् ॥२८॥ दृश्यन्त इत्युत्तरेणान्वयः ॥ ५० ॥ पिप्पलीना कटुकोदयः कटुकस्योदयः अभिव्यक्तिर्यस्मिन् स तथा । गन्धो दृश्यत इति शेषः ॥५१॥ तत्र तत्रेति । संक्षिप्ताः सम्पङ् न्यस्ताः, होमाई स्थापिता इत्यर्थः । काष्ठसषयाः समित्समूहाः ॥ ५२ ॥ कृष्णे कृष्णवणे । अचशिखरे मेघगिरिशिखरे उपमा यस्य तत् ॥ ५३ ॥ विविक्तेषु पूतेषु । पुप्पोपहारं पुष्पबलिम् ॥ ५४॥ यस्मात्सुतीक्ष्णस्य वचनं मया यथा श्रुतम् तस्मादगस्त्यभ्रातुराश्रमं भविष्यतीति सम्बन्धः ॥ ५५ ॥ हित काम्यया हितेच्छया । लोकानां वातापील्वलनिमित्तं मुत्यु तपसा तपोबलेन निगृह्य विनाश्य दिगियं पुण्यकर्मणा शरण्या संश्रयितुं योग्या कृतेति सम्बन्धः ॥५६॥ अत्राख्यायिकामाह-दहेति ॥ ५७ ॥ संस्कृतं ब्राह्मणवदेव संस्कृतभाषां वदन ॥ ५८ ॥ । ॥३१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy