SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सोऽस्तु मे मुदे॥तत इति । शूर्पणखीत्यापों ङीपादिः । महानादमिति क्रियाविशेष Mणम् ॥ १॥२॥ कृतं कर्म पर्याप्तं कर्म । परमोदिमा अत्यन्त भीता ॥३॥ विमानाये पुष्पकविमानाये । उपोपविष्टम् उपोपेत्येकनिपातः । उपनिविष्टल मित्यर्थः । मरुद्भिः देवैः॥४॥ रुक्मवेदिगतं हिरण्येष्टकाचितवेदिगतम् । तदुक्तमापस्तम्बेन "सावित्रं वर्गकामश्चिन्वीत पञ्चाशीतिशतं हिरण्येष्टकाः ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ १॥ दूषणं च खरं चैव हतं त्रिशिरसा सह । दृष्ट्वा पुनर्महानार्द ननाद जलदो यथा ॥२॥ सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विना लङ्कां रावणपालिताम् ॥३॥ सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भि रिव वासवम् ॥ ४॥ आसीनं सूर्यसङ्काशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥५॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ ६॥ देवासुरविमर्देषु वजा शनिकृतवणम् । ऐरावतविषाणारुघृष्टकिणुवक्षसम् ॥७॥ विशद्धजं दशग्रीवं दर्शनीयपरिच्छदम् । विशाल वक्षसं वीरं राजलक्षणशोभितम् ॥ ८॥ स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् । सुभुजं शुक्लदशनं महास्यं पर्वतो पमम् ॥ ९॥ विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥१०॥ इत्यादिना । प्रभूतमाज्यं यस्य तं प्राज्यम्, प्रभूतेनाज्येन वर्षितमित्यर्थः । अत एव ज्वलन्तम् ॥५॥६॥ विमर्देषु युद्धेषु वज्राशनिकृतव्रणमित्यनेन तदव | ध्यत्वमुक्तम् । उद्धृष्टम् उल्लेखनम् । भावे क्तः। तेन जातो यःकिणः तदङ्कितवक्षसम् ॥ ७ ॥ विशगुजं विंशतिभुजम् । दर्शनीयपरिच्छदं दर्शनीयच्छत्र। चामरादिकम् ॥८॥ स्निग्धवैडूर्यैः कान्तियुक्तवैडूर्यरत्नैः आभरणस्थैः सङ्काशं भासमानम् । सुभुजं दीर्घवृत्तभुजम् ॥९॥ विष्णुचक्रनिपातैरित्यत्र ताडित। १-३॥ विमानाने पुष्पके ॥४॥ रुक्म हिरण्यम् । तन्मग्रीमिरिष्टकामिश्चिता वेदिः रुक्मवेदितां गतं प्राप्तम् । प्राज्यं प्रभूतमाज्यं यस्य तम्, प्रभूतनाज्येन वड़ित मित्यर्थः ॥५॥६॥ देवासुराणां विमर्देषु युद्धेषु । उत्कृष्टकिणवक्षसमिति पाठः । उत्कृष्ट नुल्लिखितं क्षतं किणयुक्तं वक्षो यस्य तम् ॥ ७॥ दर्शनीयाः परिच्छदाः छत्रचामरादयो यस्य तम् ॥ ८॥ स्निग्धवेडूर्यसङ्काशं स्निग्धानि कान्तियुक्तानि वैडूर्याणि प्राचुर्येण येप्वाभरणेषु तेषां सङ्काशाः प्रभाविशेषाः यस्य तम् ॥८-१४॥ सा-विष्णुचकस्येव निपातो येषां तेः । या विष्णुचकैः आयुधान्तीः अन्यैः पूर्वनिम्पः कनृभिः । शस्त्र प्रहरिः करणैस्तारितम् ॥ १० ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy