SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhara Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie चा.रा.भ. टी.आ.का. ०१५ अथ शेषभूतस्य शेष्यभिमतकैङ्कर्यमेव कर्तव्यमितिदर्शयति पञ्चदशे-तत इत्यादि । सौमित्रि 'रामं दशरथं विद्धि'इत्यादि सुमित्रानियोगेन रामकैक्योयुक्तं दीप्ततेजसं कैकयोचितदेशलाभेन सन्तुष्टमित्यर्थः। व्यालाः दुष्टसर्पाः॥१॥ आगता इति यथोद्दिष्टम् अगस्त्योक्तकमेण आगताः स्म । यं देशं मुनिरब्रवीत्स सोऽयं पञ्चवटीदेश इत्यर्थः ॥२॥ सर्वतः सर्वत्र कानने त्वया दृष्टिश्चार्यतो सर्व काननमवलोक्यतामित्यर्थः। हितो। असीति त्वमित्यर्थे निपातः। यस्मात्त्व ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच भ्रातरं रामः सौमित्रि दीप्ततेजसम् ॥ १॥ आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा । अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः॥२॥ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि । आश्रमः कतरस्मिन्नो देशे भवति सम्मतः॥३॥ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण । तादृशो दृश्यतां देशः सन्निकृष्टजलाशयः॥४॥ वनरामण्यकं यत्र स्थलरामण्यकं तथा । सन्निकृष्टं च यत्र स्यात् समित्पुष्पकुशो दकम् ॥५॥ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः। सीतासमक्ष काकुत्स्थमिदं वचनमब्रवीत् ॥६॥ माश्रमोचितस्थलपरिज्ञाने निपुणः तस्मात् कतरस्मिन् प्रदेशे सर्वेषां नः सम्मत आश्रमो भवतीति सर्वत्र कानने दृष्टिश्चार्यतामित्यर्थः ॥३॥ सर्वसम्मतत्व मुपपादयति-रमत इति । त्वं रमस इति शेषः। अहं रमे इति च शेषः। सर्वरतिहेतुमाह सन्निकृष्टेति ॥४॥ तदेव विवृणोति-वनेति । रामण्यकं रम णीयता । “योपधादरूपोत्तमाकुञ्" इति वुभि प्राप्ते ईकारलोपश्चान्दस इति बोध्यम् । वनस्य रमणीयता चूतपुन्नागादिमिश्रत्वम् । स्थलस्य रमणी यता निनोन्नतत्वरहितकोमलसिकतामयत्वम् । समित्पुष्पकुशोदकम् । “जातिरपाणिनाम्" इत्येकवद्भावः । वनरामण्यकं कुसुमाभिलाषिण्याः सीतायाः रतिहेतुः । स्थलरामण्यकं सुखशयनादिकाणिो रामस्य। सन्निकृष्टसमिदादिमत्त्वं शुश्रूपमाणस्य सौमित्रेः ॥५॥ एवं स्वसौख्यमप्युक्तवतो समस्य वचनमसहमानः सौमित्रिः सीतायास्तव च यः प्रदेशो रमणीयः स एवाज्ञप्तव्यः न तु मे सौकर्यावह इत्याह-एवमिति । सीतासमक्षमिति पुरुषकार १॥ आगता इति । यं देशं मुनिरबवीत यथोदिष्टं तं देशमागताः स्मेत्यन्वयः ॥ २ ॥ सर्वतश्चार्यतां पश्येत्यर्थः । कानने निपुणो ह्यसि आश्रमोचितस्थलपरिज्ञान इत्यर्थः॥५॥४॥ वनरामण्यकं वनस्य रमणीयता ॥५-१०॥ ॥४०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy