________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
म.रा.भ.
टी.कि.का.
प
स इति । मदमत्तः पानकृतमदमत्तः ॥ ३८॥ तत इति । किलकिलेति वानराणां शब्द उच्यते ॥ ३९ ॥ त इति । महौषनिभं महाप्रवाहतुल्यं लक्ष्म ण म् । समं युगपत् ॥४०॥४१॥ अथेति । तेनैव समागतो तदाबानेन समागतौ । मन्त्रिणी प्रशस्तमन्त्रौ। अर्थधर्मयोविपये उच्चावचं वक्तुं प्राप्तं लक्ष्मण
M स निद्रामदसंवीतो वानरो न विबुद्धवान् । बभूव मदमत्तश्च मदनेन च मोहितः ॥ ३८॥ ततः किलकिलां चक्रुलक्ष्मणं प्रेक्ष्य वानराः । प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥३९॥ ते महौषनिभं दृष्ट्वा वज्राशनि समस्वनम् । सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ४०॥ तेन शब्देन महता प्रत्यबुध्यत वानरः । मद विह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ११ ॥ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ ॥४२॥ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः । वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशं सतुः॥४३॥ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः । आसीनं पर्युपासीनों यथा शक्र मरुत्पतिम् ॥४४॥ सत्य पन्ध महाभागा भ्रातरी रामलक्ष्मणौ । वयस्यभावं संप्राप्तौ राज्याह) राज्यदायिनी ॥ ४५॥ तयोरेको धनु
पाणिरि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तो नादान मुश्चन्ति वानराः॥४६॥ स एष राघवभ्राता लक्ष्मणो वाक्यमारथिः ।व्यवसायरथःप्राप्तस्तस्य रामस्य शासनात॥४७॥ अयं च दयितो गजन् तारायास्तनयोऽङ्गदः ।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥१८॥ शशंसतुः ॥ १२॥ ४३ ॥ प्रसादयित्वेत्यादि । सामनिश्चितैः सान्त्यविपये निश्चितैः । उचतुरिति शेषः ॥४४॥४५॥ यस्येति । यस्य भीताः यस्मात् भीताः ॥४६॥ रामानु --प्रमादपिवेत्यादि भव मत्यप्रतिश्रव इत्यन्तमेकं वाक्पम् । अत्र शशंसतुम्पिनुपश्यत । यम्य भीताः यस्मात् भीताः ॥ ४४-४६ ॥ वाक्यसारथिः । टो-अब रमण वनान्तमा:-- इति । ततः आजदस्य मुशिगमनानन्तरम् । किलकिला कपिजानिप्रयुक्तश-दम् ॥३९॥ महोबनिभ सनुद्भनिनन ॥४॥४१॥ अयेत्यादि । अङ्गदवचः श्रुत्वा तेनैव समागतो मन्त्रिणी उच्चावचं वनं प्राप्तं लक्ष्मणं शशंसतुरिति सम्बन्धः । दारदर्शिनी अन्तःपुरप्रवेशयोग्यौ ॥ ४२ ॥ ४३ ॥ प्रसादयित्वेत्यादि भव सत्यप्रतिश्रवः इत्यन्तमेकं वाक्यम् । अब शशंसतुरित्यनुषध्यते ॥४४॥४५॥ यस्य भीताः यस्माद्रीताः ॥४६॥ वाक्यसारथिः वाक्यमेव सारथिवत् प्रवर्तकं यस्य सः ॥१७-१८॥
॥२८॥
445
For Private And Personal Use Only