________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विनीतस्येत्युक्तिः । एकैकानुवाके अनुवाकान्तवाक्यासाङ्कर्येण धारणस्य दुष्करत्वाद्यजुर्वेदधारिण इत्युक्तम् । ऊहरहस्यादिगर्भितगानविशेषाणां दुर्विज्ञेयत्वात् सामवेदविदुष इति । अथर्वणस्याध्ययनादिनियमाभावादनुक्तिः। एवं प्रभाषितुम् 'देशं कथमिमं प्राप्तौ' इत्यारभ्य उक्तरीत्या व्यक्तं वक्तुम् । न शक्यमिति । अऋग्वेदविनीतस्य एवं प्रभाषितुं न शक्यम् । अयजुर्वेदधारिण एवं प्रभाषितुं न शक्यम् । असामवेदविदुषः एवं प्रभाषितुं न शक्य ।
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ ३०॥
न मुखे नेत्रयोऽपि ललाटे च भ्रुवोस्तथा। अन्येष्वपि च गात्रेषु दोषः संविदितः क्वचित् ॥ ३१॥ मिति प्रत्येकमन्वयः। प्रत्येकं नवप्रयोगात् । दाढार्थ व्यतिरेकमुखेनोक्तिः। अनृग्वेदविनीतस्य “ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।" इत्यादिनोक्तसृष्टिस्थितिसंहारकर्तृत्वं वक्तुं न शक्यम् । ऐतरेयके हि "ब्रह्म वा इदमेक एवाग्र आसीत् " इत्यादिना तथात्वं प्रथमतः प्रतिपाद्यते । अयजुर्वेदधारिणः । “मानुषौ देवरूपिणो" इत्यादिना "अजायमानो बहुधा विजायते" इत्युक्तावताररहस्य वक्तुं न शक्यम् । असामवेदविदुषः "सुव ।
भी पद्मपत्रेक्षणी" इत्येवं भापितुं न शक्यते । छान्दोग्ये हि“अथ य एपोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते " इत्यारभ्य " तस्य यथा कप्यास पुण्डरीकमेवमक्षिणी" इत्यानायते ॥२९॥ रामानु-नाऋग्वेद इति । विनयधारणवेदनानि प्रतिवेदमस्य सन्तीत्युक्तं भवति ॥ २९ ॥ न केवलं वेदाध्ययनम् अङ्गा ध्ययनं च कृतमित्याह-नूनमिति । तत्र हेतुमाह-बह्विति । अपशब्दितम् अपकृष्टं न शब्दितम् । अत्रादौ यदित्यध्याहार्यम् । व्याकरणं श्रुतम् अतो नापशन्दितम् । कृत्स्नं श्रुतम् अतो न किञ्चिदपशब्दितम् । प्रकृतिप्रत्ययसमाससन्ध्यादिषु किंचिदपि नापभ्रंशितमित्यर्थः । बहुधा श्रुतम् । एकवार श्रवणे क्वचिदन्यथाभावोपि स्यात् ॥३०॥ रामानुन किश्चिदपशब्दितमित्यनेन संस्कृतभाषयैव व्यवहृतवानित्यवगम्यते ॥ ३० ॥ शिक्षा चानेन श्रुतेत्याह चतुर्भिःन मुख इत्यादिभिः । लोके केषांचिब्यवहारदशायां मुखादिषु सर्वत्र यत्र कुत्रापि वा विकारो दृश्यते न तथात्रेति भावः । दोषः विकृतिः । न संवि वादित इत्यनेन स्वेन सूक्ष्ममवलोकितमिति गम्यते । तदुक्तं शिक्षायाम्-“गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः। अनर्थज्ञोल्पकण्ठश्च पडेते मभिप्रेत्य असामवेदविदुष इत्युक्तम् ॥ २९ ॥ नूनमिति । न किञ्चिदपशब्दितमित्यनेन संस्कृतभाषयैव व्यवहृतवानिति गम्यते ॥ ३० ॥ ३१ ॥
१२३
For Private And Personal Use Only