SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir णीयतया हृदयगमा भवत्यिर्थः ॥६॥ नलिनैरिति । अपिशब्देन कुमुदादिकं समुच्चीयते । व्यालोऽजगरः। सर्पव्याला एवानुचरा ते अस्यां सजाता इति सर्पव्याला नुचरिता । सर्पव्यालानुचरितत्वेपि नलिनसश्छन्नत्वादत्यर्थ शुभदर्शना भवतीत्यर्थः। अनेन ज्ञानिनो यः कश्चिद्दोषोऽपि न तस्य हेयतापादक इत्युक्तम् ।। "तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ।" इतिस्मृतेः ॥७॥ अधिकमिति। एतदिति परिसरप्रदेशमल्या निर्दिशति । नीलपीतमिति मयूरकण्ठवर्ण इत्यु नलिनैरपि सञ्छन्ना ह्यत्यर्थं शुभदर्शना । सर्पव्यालानुचरिता मृगदिजसमाकुला ॥ ७॥ अधिकं प्रतिभात्येतन्नील पीतं तु शादलम् । द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ ८॥ पुष्पभारसमृद्धानि शिखराणि समन्ततः । लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥९॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान सुरभिर्मासो जातपुष्पफलद्रुमः ॥१०॥ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् । सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥११॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ १२॥ पतितैः पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडनिव समन्ततः ॥ १३ ॥ च्यते । परिस्तोमैः कुथैः । “परिस्तोमः कुथो द्वयोः" इत्यमरः। अनेन नानागुरुमुखलब्धज्ञानतया भगवद्वासयोग्यः पुरुष उच्यते॥ ८॥ पुष्पेति। शिख राणि वृक्षायाणि । समन्ततः सर्वत्र प्रदेशे । आमूलाग्रम् उपगूढानि । शोभन्त इति शेषः । अनेन गार्हस्थ्येऽपि निरवधिकबाधा उच्यन्ते ॥९॥ सुखेति । अनेन जनकादिवदेश्वयें सत्यपि भगवज्ज्ञानरत उच्यते ॥१०॥ पश्येति । तोयं सृजतां तोयमुचारूपाणीवेति पूर्णोपमा । अनेन परोपदेशप्रवृत्ता आचार्या उच्यन्ते ॥११॥ प्रस्तरेषु पापाणेषु । गां भूमिम्, प्रस्तरभूमिमित्यर्थः । अनेन कठिनहृदयेष्वपि दयावशात् ज्ञानवर्षिण उच्यन्ते ॥१२॥ पतितेरिति । शोकाभिसन्तप्त मा माधवः पीडयन्निव, वर्तत इति शेषः ॥५॥६॥ नलिनैरिति । सर्पव्यालानुचरिता सर्पाः बहुफणाः, तदन्ये व्यालाः। टी-व्यालाः स्वल्पफणाः । फरसृगा वा ॥ ७॥ अधिकमिति । परिस्तोमा कुथः ॥८॥ पुष्पेति । शिखराणि द्रुमाप्राणि । सर्वतः सर्वस्थलम् ॥९॥ सुखानिल इति । अयं कालः । गन्धवान् अत एव सुखानिलः अत एव प्रचुरमन्मधः अतिमन्मथोद्दीपक इत्यर्थः । कालस्प गन्धवत्त्वे हेतुःसुरभिर्मासः वसन्तमास इत्यर्थः कुतः ? जातपुष्पफलद्रुमः ॥१०॥ टी०-तोयमुचाम् अनुदानाम् ॥ ११-१३।। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy