SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir म ॥१२४॥ भनधन्वा । “धनुषश्च" इत्यनङ् ॥२०॥ दृष्ट्वा । अपूजयन् मनसेति शेषः ॥ २१॥ गृह्य गृहीत्वा ॥२२॥ तमित्यादिसाश्लोक एकान्वयः समुत्पत्य ।। ऊच गत्वा । समभिद्रुत्य अभिमुखं गत्वा । समावार्य सम्यगवरुध्य ॥ २३ ॥ वज्रसंस्पर्शाः वज्रसमस्पर्शाःबाणाः यस्य ॥२४॥ समिति । पीयते स०५१ इति पानं पानकरसादि। विषयुक्तं पानमिति मध्यमपदलोपसमासः। यदा विषस्य पानं विषपानम्, एतत्सीताहरणरूपं विषपानं पिबसि करोषि । ओदन।। स भनधन्वा विरथो हताश्वो हतसारथिः। अद्वेनादाय वैदेही पपात भुवि रावणः ॥२०॥ दृष्ट्वा निपतितं भूमौ रावणं । भगवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥२१॥ परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् । उत्पपात पुनर्रष्टो मैथिली गृह्य रावणः॥२२॥ तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् । गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् । समावार्य महातेजा जटायुरिदमब्रवीत् ॥२३॥ वचसंस्पर्शबाणस्य भार्या रामस्य रावण । अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥२४॥ समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिवस्ये तत्पिपासित इवोदकम् ॥२५॥ अनुबन्धमजानन्तः कर्मणामविचक्षणाः। शीघ्रमेव विनश्यन्ति यथा त्वं विनाश ष्यसि ॥ २६ ॥ बद्धस्त्वं कालपाशेन व गतस्तस्य मोक्ष्यसे । वधाय बडिशं गृह्य सामिषं जलजो यथा ॥२७॥ नहि जातु दुराधर्षों काकुत्स्थौ तव रावण। धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ २८॥ पाकं पचतीतिवत् प्रकृतेः प्रत्ययोपस्थानमात्र प्रयोजनम् ॥२५॥ अनुबध्यत इत्यनुबन्धः फलम् । अविचक्षणाः असमर्थाः कर्मणाम् आत्मना क्रियमाणानां फलमजानन्तः शीघ्रं विनश्यन्ति । तत्रोदाहरणं भवानित्याह-यथेति ॥२६॥ बद्धेति । कालपाशेन बद्धस्त्वं के देशे गतः सन् तस्य तस्मात्कालपाशा न्मोक्ष्यसे, सहानुवर्तमानाइन्धात्कथं ते मुक्तिभविष्यतीत्यर्थः। सामिषं मांससहितम् । बडिशं मत्स्यबन्धनम् । “बडिशं मत्स्यबन्धनम्" इत्यमरः। आमिष लोभेन गृह्य गृहीत्वा जलजो मत्स्यो यथा देशान्तरंगतोपिन जीवति बडिशामोक्षणात् तद्वत् ॥२७॥ आश्रमकर्मकं त्वत्कर्तृकं धर्षणं परिभवम् । आश्रम ॥२४॥ समावार्य उपरुध्य ॥ २३ ॥२४॥ विषपानम् एतत्सीताहरणरूपविषपानं पिबसि करोषि प्रत्ययोऽवस्थानमा प्रयोजनम् ओदनपार्क पचतीतिवत् । टी-विषपानं | विषरसमिति वार्थः ॥२५॥ अनुबध्यत इत्यनुबन्धं कर्मफलम् ॥२६॥ बद्ध इति । तस्य तस्मात् । पक्षम्यर्षे षष्ठी । कालपाशात् कगतो मोक्ष्यसे । बडिशं For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy