SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir वा.रा.भू. ।१२६॥ नूनं सम्प्रति मझ्यसनमूचकाः मृगपक्षिणः काकुत्स्थं त्वामभिधावन्ति । तेन निमित्तेन मद्यसनं जानास्येवेत्यर्थः ॥५॥व्यसनमेवाह-अयं हीति । अयं विहङ्गमः पापचारेण रावणेन विनिहतः शेते ॥६॥ शृण्वतामन्तिके यथा शृण्वतां समीप इव, दूरस्थितं राम लक्ष्मणं च रामेति लक्ष्मणेति च सम्बोध्यास ५,२ आक्रन्दत् ॥ ७॥ क्लिष्टमाल्याभरणां मृदितमाल्याभरणाम् । क्षणं विश्रान्तः अभ्यधावत अभ्यधावत् ॥८॥ तामित्यादि द्वावेकान्वयो।लतामिव भूत अयं हि पापचारेण मांत्रातुमभिसङ्गतः । शेते विनिहतो भूमौ ममाभाग्यादिहङ्गमः॥६॥ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥७॥ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथं वत् । अभ्यधावत वैदेही रावणो राक्षसाधिपः ॥ ८॥ तां लतामिव वेष्टन्तीमालिङ्गन्ती महाद्रुमान् । मुश्च मुश्चेति बहुशः प्रवदन् राक्षसाधिपः ॥ ९॥ क्रोशन्ती राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहा न्तकसन्निभः ॥१०॥ प्रधर्षितायां सीतायां बभूव सचराचरम् । जगत्सर्वममर्यादं तमसाऽन्धेन संवृतम् ॥१॥ न वाति मारुतस्तत्र निष्प्रभोभूद्दिवाकरः॥ १२ ॥ दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा । कृतं कार्यमिति श्रीमान् व्याजहार पितामहः ॥ १३ ॥ विष्टन्ती वेष्टमानाम् ॥९॥१०॥प्रधर्पितायामिति । अमर्याद भिन्नसत्त्वप्रकृतिकम् । अन्धेन गाडेन तमसा अज्ञानान्धकारेण । तदा जगत्सर्वं संवृतं विमूढं चासीदित्यर्थः ॥ ११॥ न वातीत्यर्धमेकं वाक्यम् ॥ १२ ॥ दृष्ट्वेति । परामृष्टाम् अपहृताम् । दिव्येन चक्षुषा ज्ञानेन । दृष्ट्वा ज्ञात्वा । कार्य धावन्ति अशुभसूचकास्सन्तः सवरन्तीत्यर्थः ॥५॥ अयमिति । अयं विहङ्गमो जटायुः मां बातुं पापचारेण रावणेनेति शेषः । सङ्गतः युद्धार्थ सङ्गतस्सन विनि इतः शेत इत्यन्वयः॥६॥ बाहीति । शृण्वतामन्तिक जना यथा समाक्रन्दन्ति तथा समाक्रन्ददिति सम्बन्धः ॥ ७ ॥ शिष्टानि परिमृदितानि ॥८॥ तान ॥१२॥ इमान वेष्टयन्ती वेष्टमाना लतामिव दुमान आलिङ्गन्ती तां जमाहेत्यन्वयः ॥९॥ जीवितान्तायेत्यनेन परस्त्रीकेशस्पर्शो यस्य कस्यापि जीवितापहाराति बोधि तम् ॥ १०॥ अमर्यादम् अतिक्रान्तनैसर्गिकावस्थानम् । अन्धेन तमसा गाढ़ेन तमसा ॥ ११ ॥ १२ ॥ परामृष्टामघहताम् । विम्येन चक्षुत्युत्तरशेषः । तथा च For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy