SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir VI ..कां. स.२५ रा.म.विकृतस्वरान् । मांसमदन्तीति मांसादाः ॥५॥ प्रदीप्तायां दिशि सूर्यसन्निहितदिशीत्यर्थः। शिवाः मृगालाःघोराः ज्वालामुखाः॥६॥ प्रभिन्नाः इन्द्रच्छिन्न १९: पक्षाः। तोयशोणितधारिणः शोणिततोयधारिणः। परनिपातः। अनाकाशम् अप्रकाशम्, छत्रमिति यावत् । बलाहकाः मेषाः ॥७॥ उद्धतं सान्द्रम् ॥८॥ क्षतजाईसवर्णाभा क्षतजेन रक्तेनार्दै संसिक्तं यत् पटादिकं तत्तुल्याभा । कालं विना स्वकालं विना । सन्ध्या बभी, मेषेप्षिति शेषः । खरस्येति पूर्व सूर्या । व्याजहुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥६॥ प्रभिन्नगिरि सङ्काशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्सीमा बलाहकाः ॥ ७॥ बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥८॥ क्षतजासवर्णाभा सन्ध्या कालं विना बभौ । खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः । कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ॥९॥ नित्याशुभ करा युद्धे शिवा घोरनिदर्शनाः। नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ॥ १०॥ कबन्धः परिघाभासो दृश्यते भास्करान्तिके। जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ ११ ॥ धिष्ठितदिशि शिवारुतयुक्तम् अधुना खरस्याभिमुखमुच्यते । घोरमृगाः श्वापदादयः। कङ्काः स्थूलकायाः। भयङ्कराः मृतपशुनरादिभक्षणशीलाः पक्षि) विशेषाः॥९॥ सेनाभिमुखशिवारुतमाह-नित्येति । युद्धे नित्यमशुभकराः अशुभशंसिनः। घोरनिदर्शनाः घोरफलकनिदर्शनाः। शिवाः गोमायवः । "स्त्रियां शिवाभूरिमायगोमायुमृगधूर्तकाः" इत्यमरः । ज्वालामुद्रिन्तीति ज्वालोद्वारीणि तैः आननैः। उपलक्षणे तृतीया ॥१०॥परिषवत् परिपायुश्वदाभासत प्रदीप्तायां दिशि उत्पातवशाजाज्वल्यमानायाम् । शिवाः गोमायवः । यातुधानानां राक्षसानाम् । अशिवममङ्गलसूचकं मैरवस्वनं व्याजद्दरित्पन्वयः ॥६॥प्रमिन्न निरिसाशाः परस्परसंसक्तपर्वतसदृशाः। तोयशोणितधारिणः तोयं शोणितमिव धारयन्तीति तया । रक्ततुल्यं तोयं धारयन्तीत्यर्थः । आकाशमनाकाशमन बकाशं चक्रुः आच्छादयामासुरित्यर्थः ॥७॥ उद्धतं सान्द्रम् ॥८॥ क्षतजासवर्णामा रुधिरोक्षितेन वस्तुना समानप्रभासन्ध्या की। कालं स्वकालं विना । बरस्पेति, पूर्व दीप्तदिगाभिमुख्येन शिवारुतान्युक्तानि अधुना खराभिमुख्येन सैन्याभिमुख्येन चेति भेदादपोनरुक्त्यम् । टी-4: श्वेत-कः ॥९॥ नित्यमशुमकरा अशुभ शंसिनः । घोरनिदर्शनाः दुनिमित्तरष्टान्तभूताः ॥१०॥ कवन्धो धूमकेतुः । परिधाभासः परिधा आयुधविशेषः । ताजासमान इत्यर्थः ॥ टी-सोनुः रडः ॥ ११॥ लाव॥५९ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy