SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir वा.रा.भू. Men टी.कि.का. स. माभिजात्यम् । समागतः युद्धं कृतवानस्मीत्यर्थः॥ १८॥न मामिति । प्रमत्तं युद्धपरवशम् । अईति । उक्तगुणो राम इति शेषः । अदर्शने तव । दर्शने त्वेवमभूदिति भावः ॥ १९॥ न त्वामिति । विनिहतात्मानं विशेषेण निहतबुद्धिम् । धर्मध्वजं धर्मलिङ्गम् । वस्तुतो धर्मरहित न मामन्येन संरब्धं प्रमत्तं योद्धमर्हति । इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ १९॥ न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥२०॥ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् । नाहं त्वामभिजानामि धर्मच्छमाभिसंवृतम् ॥२२॥ विषये वा पुरे वा ते यदा नापकरोम्यहम् । न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥ २२ ॥ फलमूलाशनं नित्यं वानरं वनगोचरम् । मामिहाप्रतियुद्धयन्तमन्येन च समागतम् ॥ २३॥ लिङ्गमप्यस्ति ते राजन् दृश्यतेऽधर्मसंहितम् ॥ २४॥ कः क्षत्रियकुले जातः श्रुतवान्नष्ट संशयः । धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ २५॥ मित्यर्थः ॥२०॥रामानु०-विनिहतात्मानं गूढात्मानम् ॥ २० ॥ एतदेव स्पष्टयति-सतामिति । धर्मच्छमाभिसंवृतं धर्मव्याजयुक्तम् ॥२१॥ विषय इति । यदा नापकरोमि यस्मानापाकरखम् । त्वां नावजाने, त्वय्यवमानं नाकरवमित्यर्थः । तस्मादकिल्विषं मां किमर्थं हंसीति सम्बन्धः । फलेत्यस्य शोकस्य पूर्वेण सम्बन्धः ॥२२॥ रामानु०-अपकरोमीत्यादी भूते लट् ॥ २२ ॥२३॥ तनि०-अविभाव्यं कलहनिमित्तमित्याह-विषये देशे पुरे पट्टणे वा। ते तुत्यम् नापकरोमि । भूते लट् । त्वां नावजाने त्वयि विषये अवज्ञा नाकरवम् । आवयोः सामन्तवायभावात्सीमाविवादो वा जलविवादो वा गोभूम्यादिविवादो वा कुलगतवैरं वा स्वयंवरादौ नार्यादिविषयकविवादो वा नास्तीति भावः ॥ २२ ॥ २३॥ लिङ्गमिति । हे राजन् ! अधर्मसंहितम् अधर्मकृतं लिङ्गमपि नेति । विनिहतात्मानं गूढात्मानम् ॥ धर्मध्वजं धर्मलिङ्गमात्रधारिणम् ॥ २०॥ २१॥ विषये वेति श्लोकद्वयमेकं वाक्यम् । विषये देशे । यदा यस्मात्कारणात । नाचकरोमि त्वा नावजाने च तस्मादकिल्बिषं मां कस्माद्धंसीति सम्बन्धाः ॥ २२-२५ ॥ ॥ विषम-अन्येन संयुक्तम् अत एव ते त्वयि प्रमत्तम् असावधानं मां न वेबुमर्हसीति बुद्धिः तवादर्शने तव दर्शनात्मागुत्पन्ना ॥ १९॥ विनिहतात्मानम् अधर्माचरणामष्टात्मानम् ॥ १०॥ IN॥४८॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy