SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥७॥ हृदयानुसारेणोक्तम् । त्वमुत्तमधार्मिकश्चेति पूर्वमुक्तत्वात् ॥ ३९ ॥ आामिति । अपनीयमानां वालिना वञ्चिताम् ॥ ४०॥४१॥ हितवचनमेवाह- टी.कि.का. Mमा वीरेति । विमति जीवितुं न शक्ष्यामीत्यादिविरुद्धमतिम् । सर्वो लोकः विधात्रा ब्रह्मणा विहितो निर्मितः । हिः प्रसिद्धी । तं सुखदुःखयोगं च विधात्रास.२४ कृतमिति लोकः पण्डितः पामरश्चात्रवीत् ॥ ४२ ॥ वस्तुस्थितिश्च तथेत्याह-त्रय इति । लोकाः लोकस्थजनाः । विहितं विधानं ब्रह्मकल्पितं प्रकार आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् । अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता । विना वराहोत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥४०॥ इत्येवमुक्तस्तु विभुमहात्मा तारां समाश्वास्य हितं बभाषे॥४१॥ मा वीरभायें विमतिं कुरुष्व लोको हिसों विहितो विधात्रा । तं चैव सर्व सुख दुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥४२॥ त्रयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य । प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् । धात्रा विधानं विहितं तथैव न शूरपन्यः परि देवयन्ति ॥४३॥ आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परंतपेन ।सा वीरपत्नीध्वनता मुखेन सुवेषरूपा विरराम तारा ॥४४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥२४॥ नातिक्रमन्ते । हि यस्मात्तस्य वशगाः। प्रीतिमिति । तां वालिसंभोगसदृशभोगमिति द्योतयति ॥ १३ ॥ प्रभावयुक्तेन अङ्गदयौवराज्यपदानसमर्थेन । परंतपेन तद्विरोधिनिरसनसमर्थेन आश्वासिता अत एव ध्वनता शब्दायमानेन मुखेनोपलक्षिता। सुवेषरूपेत्यनेन समाश्वासनकृतान्तरहर्षवत्त्वं सूचितम् । स्वलंकारयुक्तशरीरेत्यर्थः॥४४॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्विंशः सर्गः ॥२४॥ मा वीरेत्यादि । विमति जीवितुं न शक्ष्यामि इति विरुद्धा मतिम् । सो लोकः सर्वापि जनः । विधात्रा विहितः ब्रह्मणा निर्मितो हि । तेन विधात्रा कृतं सर्व च । सुखदुःखयोगमेव सुखदुःखपुक्तमेव । लोको मन्वादिरबवीदिति योजना ॥ ४२ ॥ न केवलमयमेव लोको विधातूपरतन्नः किन्तु सर्वेपि लोका त्याह-बयोपीति । लोकाः लोकत्रय VIEn वासिनो जनाः । विहितं विधानम् । कल्पितं प्रकारम् । तस्य वशगाः विधेर्वशगाः नातिक्रमन्ते । ब्रह्मादयोपि विधिकल्पितप्रकारमुल्लवितुं न शक्नुवन्ति किमुत मादय इति भावः । ममाज्ञाकरणेन फलमस्तीत्याह प्रीतिमिति । जीवति वालिनि यादृशी प्रीतिस्तादृशीमित्यर्थः ॥४३॥ आश्वासितेति । ध्वनता मुखेनोप लक्षिता॥४४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारख्यायो किष्किन्धाकाण्डम्याख्यायां चतुर्विशः सर्गः॥ २४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy