________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कां. वा.रा.भ..इतीदं प्रोवाचेत्यन्वयः ॥ २५ ॥ दत्त्वति । अभयमिति छेदः । धृतात्मा निश्चलमनाः । तपोधनः ऋषिभिश्च सभाज्यवृत्तः पूज्याचारः ॥ २६ ॥७॥ ॥ १९॥ इति श्रीगोविन्दराजविरचित श्रीरामायणभूपणे रत्नमखलाख्याने आरण्यकाण्डव्याख्याने पष्ठः सर्गः ॥ ६॥ अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादि
स०७ दुष्टराक्षसनिरासः सप्तमे-रामस्त्वित्यादि । आश्रमपदम् उद्दिश्यति शेपः । तैर्द्विजैः वैखानसादिभिः ॥ १ ॥ स इति । अदूरमिति छेदः । पूर्व
दत्त्वाऽभयं चापितपोधनानां धर्म धृतात्मा सह लक्ष्मणेन । तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥ २६॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्ठः सर्गः ॥६॥ रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥ १॥ स गत्वाऽदूरमध्वानं नदीस्तीा बहूदकाः । ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥२॥ ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्दुमैः । काननं तौ विविशतुस्सीतया सह राघवौ ॥ ३॥ प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् । ददर्शाश्रममेकान्ते चीर
मालापरिष्कृतम् ॥ ४ ॥ तत्र तापसमासीनं मलपङ्कजटाधरम् । रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥५॥ शरभङ्गेण 'इह राम महातेजाः' इति सुतीक्ष्णाश्रमस्यादूरत्वोक्तेः । नदीरिति बहुवचनमेकस्या एव मन्दाकिन्याः बहुप्रदेशेष्वावृत्त्या । बहूदकाः। विपुलोदकाः । नौतार्यत्वानुक्तेः । शैलं शैलसम्बन्धिवनं काननमित्यनुवादात् । तस्येदमित्यण । महामेघमिवति श्यामिकायामुपमा ॥२॥ रामानु०-विमलं पवित्रम् ॥ २॥ द्रुमैः सन्ततं व्याप्तम् । इक्ष्वाकुवरौ राघवावित्युभयथा धैर्यमूलोक्तिः॥३॥ रामानु-तत इति । तदित्पत्र प्रस्तुतस्य काननस्य तच्छ ब्देन परामर्शः। प्रथमं शैलस्य प्रस्तुतत्वात्तस्प काननमपि प्रस्तुतमेवेति ॥ ५ ॥ चीरमालया वल्कलपङ्ग्या परिष्कृतं अलंकृतम् ॥४॥ मलपङ्कजटाधरं नित्यानश्चल सिद्ध्यर्थ रामः प्रतिजानीते-पश्यन्त्विति ॥ २४ ॥ २५॥ दत्त्वेति । वरं राक्षसवधप्रतिज्ञारूपम् । आर्य पुज्यम् वृत्तं यस्येति आर्यवृत्तः ॥२६॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायो षष्ठः सर्गः ॥ ६ ॥ राम इत्यादि । तैः पूर्वोक्तैर्द्विजैर्मुनिभिः ॥ १ ॥ २ ॥ तदित्यत्र ॥ १९ ॥ प्रविश्य तु महारण्यम्' इत्यारभ्य दण्डकारण्यस्मैव प्रस्तुतत्वात्तच्छब्देन तदेव परामृश्यते । दुमैः सन्ततं सम्यग्व्याप्तम् ॥ ३॥ ४ ॥ तत्रेति । मलपङ्कजट टी-मलपङ्कजधारिणमिति पाठे-मलस्य सचिस्य शान्तये पकने पद्मासने स्थित्था धारणशीलम् । यद्वा पङ्कजे हृदयपङ्कजे धारणं ऐश्वरयोगधारणशीलम् । तापसमासीनं तापेषु पञ्चाग्नितापेषु सम्यगासीनम् ।
For Private And Personal Use Only