SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.म. ॥४२॥ शाखाभिरास्तीर्य तिर्यग्वेणूपरि शमीशाखाभिरास्तीर्य। दृढपाशावपाशितां दृढवल्कलादिकृतपार्शवपाशिता सनातपाशा, तिर्यग्वंशैः सह शमीशाखावाटी.आ.का. दृढं बहेत्यर्थः । कुशकाशशरैः कुशादिरूपैः पर्णैः सुपरिच्छादितां सुशोभनं रमणीयं यथा तथा परिच्छादितां पर्णशालारूपं निवासं चकारेत्यन्वयःस० १५ |॥२१-२३॥ सफलः फलानि चादायेत्यर्थः ॥२४॥ पुष्पबलिं वास्तुपूजाम् । शान्तिम् आभ्युदयिकी क्रियाम् । यथाविधि वास्तुकल्पानुसारेण ॥२५॥ स गत्वा लक्ष्मणः श्रीमान नदी गोदावरी तदा। स्नात्वा पद्मानि चादाय सफलः पुनरागतः॥२४॥ ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि । दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २५ ॥ स तं दृवा कृतं सौम्यमाश्रम सह सीतया। राघवः पर्णशालायां हर्षमाहारयदृशम् ॥२६॥ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा। अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥२७॥ प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो । प्रदेयोयनिमित्तं ते परिष्वङ्गो मया कृतः॥२८॥ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेणधर्मात्मा न संवृत्तः पितामम॥२९॥ पर्णशालायां विषये हर्षमाहारयत्, सन्तोष प्राप्तवानित्यर्थः ॥ २६ ॥ अतिस्निग्धं च गाढं चेति परिष्वङ्गक्रियाविशेषणम् ॥२७॥ प्रीत इति । हे प्रभो । समर्थ । त्वया इदं महत्कर्म कृतम् अतस्ते प्रीतोऽस्मि । यन्निमित्तं यदाश्रमनिर्माणनिमित्तम् । प्रदेयः पारितोषिकोऽस्ति तन्निमित्तं मया परिष्वङ्गः कृतः। आश्चर्यभूतपर्णशालानिर्माणस्य उचितपारितोषिकान्तराभावात् परिष्वङ्गमेव दत्तवानस्मीत्यर्थः॥२८॥ भावज्ञेन मच्चित्तज्ञेन, सीतया सह रहसि स्थातुं मम स्थलं रचयेति रामो न वदेत किंतु मनसि कुर्यादिति तदपि ज्ञातवतेत्यर्थः कृतज्ञेन चिरमपुत्रेण दशरथेन स्वस्मिन्नादरातिशयायेन क्रमेण चन्द्रतारा बलालोचनपूर्वकं गृहं निर्मापितं तेन क्रमेण तत्कृतप्रकारज्ञेनेत्यर्थः । धर्मज्ञेन स्वयं राजपुत्रोऽपि स्वोचितस्थलमकृत्वा यथा रामः संतुष्यति तयेव । अनलसगतिः॥२३॥ गोदावरी प्राप्येति शेषः । सफलः फलसहितः ॥ २४॥ पुष्पबलिं वास्तुपूजाम् । शान्तिम् आभ्युदयिकी क्रियाम् ॥ २५॥ हर्षमाहारयत प्राप्तवान् ॥ २६॥ मुसंदृष्टः राघव इत्यनुषङ्गः । गाढं परिष्वज्यातिस्निग्धं वचनमब्रवीदित्यन्वयः ॥ २७ ॥ प्रभो लक्ष्मण ! प्रदेयो पनिमित्तं ते परिष्यतः मया ॥४२॥ कृतः यदाश्रमनिर्माणार्थ प्रदेयः पारितोषिकोऽस्ति तन्निमित्तपरिष्वङ्ग एवं मयाद्य कृतः । इहान्यस्य प्रदेयस्याभावादिति मया कृतः दत्त इति वा ॥२८॥ भाषज्ञः स०- भावज्ञानस्य प्रयोजन स्वानुक्तसम्भोगादिस्थाननिर्माणम् ॥ १९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy