________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. ॥१६॥
शा मुखेन उपलक्षित इति शेषः ॥१७॥ कृच्छादिति । कृच्छात्कृच्छ्रतरं राज्यभ्रंशवनवाससीताहरणपर्यन्तं प्राप्यावस्थितपोः पुनश्च तां प्रिया टी.आ.कां. मप्राप्यैव आवयोर्जीवितान्ताय दारुणं व्यसनं दुःखं प्राप्तम् ॥ १८॥ अवहेतुमाह-कालस्येति । सर्वभूतेष्वपि कालस्य वीर्य सुमहत्, अनर्गलमित्यर्थः । स०६९ त्वां च मां च महाबलपराक्रमावपि व्यसनेमाहितौ करोति पश्य ॥४९॥ उक्तमर्थमुपपादयति-नातीति सार्घश्लोकएकान्वयः। वालुकसेतवः सिकतामय कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम । व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥४८॥ कालस्य सुमहदीय सर्वभूतेषु लक्ष्मण । त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ॥४९॥ नातिभारोस्ति दैवस्य सर्वभूतेषु लक्ष्मण। सूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥५०॥ इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदापौरुषं स्थिरां तदा स्वा मति
मात्मनाकरोत्॥५१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः॥६९ सेतवः ॥५०॥ इतीति सौमित्रिं दीनमवेक्ष्य स्वा मतिम् आत्मनैव स्थिरामकरोत्॥५०॥ इति श्रीगो श्रीरामा आरण्य० एकोनसप्ततितमः सर्गः॥६९|| तो प्रियाम् अमाप्प दारुणं व्यसनं प्राप्य स्थितयोरावयोर्जीवितान्ताय कृच्यात्कृच्छ्तरं व्यसनं प्राप्तमिति सम्बन्धः। सीताविप्रणाशजनितदुःखादप्पतिशयितमाधु निकं दुःखमिति भावः ॥ ८॥"सर्व वाक्यं सावधारणम्" इति न्यायेनात्र एवकारो द्रष्टव्यः । अस्याः सर्वभूतेषु मध्ये कालस्यैव सुमहद्वीर्यम् अस्तीति शेषः । कुतः ? त्वा त्वादृशम् मा माहशं च व्यसनः कालकृतैरिति शेषः । मोहितो पश्येत्यर्थः ॥४९॥ नातीति । देवस्य कालस्य सर्वभूतेषु विषये । यद्वा सर्व भूतेषु सर्वभूताना संहार इति शेषः । नातिभारोस्ति न प्रयाससाध्य इत्यर्थः। कुतः शूराश्चेति । स महाबाहुरित्यारभ्य तत्र मां राम राज्यस्थ इत्यन्तस्य वास्त वार्थेऽयमर्थः-स कबन्धस्तो जग्राह । यद्यपि तथापि तो विवशं विव इति निपातो पादपूरणार्थो । शं सुखं प्राप्तौ । यद्वा विवशं वेः पक्षिणः गरुत्मतः वशं प्राप्ती| गरुडारूढावित्यर्थः । तो स जमाहेति पूर्वेण सम्बन्धः । तत्र लक्ष्मणस्य मनुष्यनाटचं दर्शयति-तत्रेति । तु इवार्थे । अभिविष्यथ इव । तदनुरूपवचनान्याह-पश्य मामित्यारभ्य तत्र मा रामेत्यन्तेन । काविति । क्षुधार्तस्य भक्षाविव ममास्यं प्रति सबाणचापखौ यदासम्प्राप्ती सदा मम जीवितं दुर्लभामिति सम्बन्धः तिस्पेतिARE.
IM॥१६८॥ परिशुष्यता मुखेनोपलक्षितस्य कवन्धस्य वचनं श्रुत्वेति सम्बन्धः । कृच्छात्कृच्छूतरमित्यादेः वास्तवार्थस्तु दारुणं कृच्छ्तरं प्राप्यापि तां प्रियामप्राप्य जीविता न्ताय व्यसनं प्राप्तमित्यादिलोकरीतिमनुसृत्य सीतादर्शनव्याजेनक्तिः ॥५०॥ इतीति । दृढसत्यविक्रमः अचश्चल: सत्यः स्वाभाविक: विक्रमो यस्य सः दाश रथिः सौमित्रिमवेक्ष्य स्वां स्थीयो मतिमात्मना स्वयमेव स्थिरी स्थैर्ययुक्तामकरोत् ॥५१॥ इति श्रीमहे श्रीरामा० आरण्यकाण्ड एकोनसप्ततितमः सर्गः॥ ६९॥
KK
For Private And Personal Use Only