SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir IM क्रमप्राप्तेः ॥ २०-२२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ॥५॥ MI अथ हरीणां प्रायोपवेशः पञ्चपञ्चाशे-श्रुत्वेत्यादि ॥१॥स्थैर्य स्थिरबुद्धिता । आत्ममन शौचम् आत्मशुद्धिः मनसः शौचम्, अन्तःकरणशुद्धिश्च । त्यर्थः । धैर्य गाम्भीर्यम् ॥२॥ मनःशौचाभावमुपपादयति-भातुरिति । स कथं धर्म जानीत इति वक्ष्यमाणमाकृष्यते । जीवत इत्यनेन भातुर्मरणा प्रियकामश्च ते मातुस्तदर्थ चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ॥ २२॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुष्पश्चाशः सर्गः ॥५४॥ श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ १॥ स्थैर्यमात्ममनः शौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्य च सुग्रीवे नोपपद्यते ॥२॥ भ्रातुयेष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः । कथं स धर्म जानीते येन भ्रात्रा महात्मना ॥३॥ युद्धायाभि नियुक्तेन बिलस्य पिहितं मुखम् ॥४॥ सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः । विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥५॥ लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा। आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥६॥ नन्तरं तद्भार्यापरिग्रहः कुलधर्म इत्यवगम्यते ॥३॥ आनृशंस्याभावमुपपादयति-युद्धायेति । युद्धायाभिनियुक्तेन, द्वारानिर्गतस्य शत्रोः युद्धाय वालिना नियुक्तेनेत्यर्थः ॥ ४॥ आर्जवाभावमुपपादयति-सत्यादिति । पाणिगृहीतः पाणौ गृहीतः ॥५॥ कथं तईि सेनामानीतवान् सुग्रीव इत्या शङ्कयाह-लक्ष्मणस्यति । नाधर्मभयभीरुणा, भयशब्दोऽत्र भयहेतुपरः, अधर्मरूपभयहेतोीरुणा न च, किन्तु लक्ष्मणस्य भयात्, लक्ष्मणदण्ड । अस्माभिरिति । आनुपूात् क्रमप्राप्तात् ॥ २०-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्ड० चतुष्पश्चाशस्सर्गः ॥५४॥ MI॥१॥२॥ धर्मेण मातरं ज्येष्ठभ्रातृपत्नीत्वरूपधर्मप्रयोज्यमातृत्ववतीम् । भ्रात्रा वालिना । नियुक्तेन, त्वं बिलद्वारि तिष्ठ अहमन्तः प्रविश्य योत्स्यामीनि युद्धाया। समिनियुक्तेन दुरात्मना सुग्रीवेण बिलस्य मुखं पिहितम् आच्छादितम् । स कर्य धर्म जानीत इति सम्बन्धः ॥ ३ ॥ ४ ॥ सत्यादिति । पाणिगृहीतः पाणी गृहीत वान ॥५॥ तर्हि सीतागवेषणप्रयला कथमकारीत्यत आह-लक्ष्मणस्पेति । अधर्मभयभीरुणा अधर्मरूपं भय हेतुः तस्मात् भीरुणा नादिष्टाः, किन्तु लक्ष्मणस्या For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy