________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandie
वा.रा.भू.
टी.कि.
स०५३
कृते स्वयम् । प्रायोपवसर्वानपराधकृतो गत्यक्तापुत्रांश्च दारांश्च ना न चाह में
तस्मिन्निति । प्रायाय अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनम् ॥२६॥२७॥ अप्रवृत्ती अवार्तायाम् । प्रायोपविशनमिति गुणाभाव आर्षः ॥२८॥२९॥ रामानु-धुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः । वनाप्रतिरूपेण श्रेयान्मृत्युरिदेव नः । इति पाठः ॥ २९ ॥ त्वां यौवराज्ये कृतवान् सुग्रीवः कथं
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ २६ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभाने व्यवस्थितः। न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ २७ ॥ अप्रवृत्तौ च सीतायाः पापमेव करिष्यति । तस्मात्क्षममिहाचैव प्रायोपविशनं हि नः ॥२८॥ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः। वधेनाप्रतिरूपेण श्रेयान मृत्युरिहैव नः ॥२९॥ न चाहं यौव राज्येन सुग्रीवेणाभिषेचितः। नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥ ३०॥ स पूर्व बद्धवैरो मा राजा दृष्ट्वा व्यतिक्रमम् । घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥३१ ॥ किं मे सुहद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे। इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ ३२॥ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् । सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ ३३ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः । अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समा
गतान् ॥ ३४॥राघवप्रियकामार्थ घातयिष्यत्यसंशयम् । न क्षमं चापरद्धानां गमनं स्वामिपार्श्वतः॥३५॥ हिंस्यादित्यवाह-न चाहमिति ॥ ३० ॥३१॥ मे जीवितान्तरे जीवितावधौ । व्यसनं पश्यद्भिः सुहृद्भिः किम् ? सुहृहो मद्यसनप्रदर्शनेन केशयित्वा । मम किं प्रयोजनमित्यर्थः ॥ ३२-३५॥ अप्रवृत्ती वार्ताभावे । पापं वधम् । प्रायोपविशनम् अनशनदीक्षा | “प्रायश्चानशने मृत्याम्" इति कोशः । प्रायोपविशनमिति गुणाभाव आर्षः ॥२८॥ तत्रैव वधो भवत्वित्यत आह-वधेनेति । बधादित्यर्थः । अप्रातिरूपेण अनहेंणेत्यर्थः ॥ २९॥ पुत्रप्रीत्या त्या युवराज कृतवान् सुप्रीवः कथं इनिप्यतीत्या शाचाह-न चाहमिति ॥३॥३१॥ बन्धषु विद्यमानेषु प्रायोपवेशनं न युक्तमित्यत आह-किंम इति । मे जीवितान्तरे जीवितावधी व्यसनं पश्यद्भिः सहद्भिः किम् । सहदो मयसनमदर्शनेन केशयित्वा मम किं प्रयोजनमित्यर्थः ॥ ३२--३८ ॥
१५॥
For Private And Personal Use Only