SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ere शासनादित्यादि । वयमाश्वयुजे मासीति कालसंख्याव्यवस्थिताः कालसंरूपया नियमिताः। वयम् आश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण पञ्चदश रात्रसंख्यया नियम्य समाहूताः। ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः। ततः सीतान्वेषणे पोषमासमवधि कृत्वा तेन प्रेषिताः।। एवमाश्वयुजमासमारभ्य कालसङ्ख्याव्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । अन्ये तु-आश्वयुजे मासि दशम्यामुत्थितायामिति वत्सामीपिकाधिकरणविवक्षया सप्तमी । तेन “कात्तिके समनुप्राप्ते त्वं रावणवधे यत" इत्युक्तकालातिकमणप्रयुक्तरामकोपदर्शनात् कार्तिकान्तो शासनात्कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ॥ २१॥ वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ २२ ॥ भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुनिसृष्टाः सर्वकर्मसु ॥ २३ ॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥२४॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य सन्देश मकृत्वा कः सुखी भवेत् ॥ २५॥ विवक्षितः । सोपि चातीतः स मार्गणावधिभूतमार्गशीर्षमासः ।अपिचेत्याभ्यां पदाभ्यां तदनन्तरभूतौ पौषमाषौ समुच्चीयते । अतश्च फाल्गुन एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्यम् ॥२१॥२२॥ प्रत्ययं विश्वासम् । नीतिमार्गे विशारदाः प्रगल्भाः। निसृष्टाः दक्षा इति यावत् ॥२३-२५ ॥ शासनादिति । बिलस्थानां विले परिवर्तमानानाम् अस्माकमषधित्वेन सुग्रीवपरिकल्पितमासः पूर्णः किं न बुद्धयते भवद्भिर्न ज्ञायते किम् ? खेदं त्यक्त्वा पुनरेत । द्वनं विचेयं, भवद्भिरिति शेषः । इदानीं शिशिरतुलिङ्गभूतपुष्पदर्शनेन न जानीय किमिति भावः ॥ २१॥ कालस्थातीतत्वमुपपादयन्नाह-वयमिति । वयमाश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण त्रिपञ्चरात्रतचया नियम्य समाहूताः । ततो मार्गशी लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पोषमासमवधि दत्त्वा तेन प्रेषिताः। एवमाश्वयुजमासमारभ्य कालसवयया व्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । यद्वा आश्वयुजे मासि दशम्या | मुत्थितायामितिवत्सामीप्याधिकरणविवक्षया सतमी, सेन कार्तिकमास उच्यते " कार्तिके समनुपाते त्वं रावणवधे पत । एष नस्समयस्सौम्य प्रविश स्वं स्व। मालयम्" इत्युक्तकालातिक्रमप्रयुक्तरामकोपदर्शनात कार्तिकान्तो विधक्षितः। "प्रस्थिताः सोपि चातीतः किमतः कार्यमुत्तरम् ।" इत्यत्र अपिचेत्यनेन मार्गणा वधिभूतमार्गशीर्षानन्तरमासस्समुच्चीयते ॥ २२ ॥ भवन्त इति । प्रत्ययं विश्वास प्राप्ताः ॥ २३-२७ ॥ al स-सर्वकर्मसु कर्तव्यत्वेनोपस्थितेषु प्रत्यग प्रमुविश्वासम् यस्मै हितेषु अभिरताः तस्मा निसृष्टा इति यत्तच्छन्दाध्याहारेण योजनायो " चतुर्यातदार्थचलिहितमुखरक्षितः" इत्यनुकूलितं भवति । यद्वा हनु मदितरेषां हिताभिरतेरभावमादपति । भर्तुरिति षष्ठी ॥ २३ ॥ भ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy