SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir टी.कि.को. चा.रा.भू, ७१४०॥ IM स०५३ तत इति । विषभात् सङ्कटप्रदेशात् ॥ ११ ॥ रामानु०-धर्मचारिणी यान् विलादुत्तारयामास तान् समाश्वास्य इदमब्रवीदिति सबन्धः ॥ ११॥ ॥ १२-१५ ॥ पादे दक्षिणपाचे, दक्षिणपश्चिमकोटावित्यर्थः। “हिमवद्विन्व्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा " इति भेषजकल्पोक्तिः ॥ १६ ॥ पुष्पातिभारापान पुष्पैरतिभाराणि अग्राणि येषां तान् । वासन्तिकान् वसन्तफलिनशूतादीन् । ये वसन्ते फलन्ति ते शिशिरे पुष्प्यन्ति । भयशङ्किताः सुग्रीवाद्य । ततस्तान्वानरान्सीस्तापसी धर्मचारिणी। निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥११॥ एष विन्ध्यो गिरिः श्रीमान्नानादमलताकुलः । एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ १२ ॥ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद्विलं श्रीमत् प्रविवेश स्वयंप्रभा ॥ १३॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूमिभिरावृतम् ॥१४॥ मयस्य मायाविहितं गिरिदुर्ग विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ १५॥ विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ १६ ॥ ततः पुष्पातिभाराग्रान लताशतसमावृतान् । इमान वासन्तिकान्दृष्वा बभूवुर्भयशङ्किताः ॥ १७॥ ते वसन्तमनुप्राप्त प्रतिबुद्ध्वा परस्परम् । नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥ १८॥ ततस्तान्कपिवृद्धास्तु शिष्टा श्चैव वनौकसः। वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ १९॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः । युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥२०॥ विषयशङ्कावन्तः ॥ १७॥त इति । वसन्तम् अनुप्राप्तं प्रत्यासन्नम् । तदानी हि शिशिरः । तथाहि-शरत्कालान्त मार्गशीर्षे मासि सेनां सन्निधाप्य पौषमासमवधि कृत्वा प्रस्थापितवान् । स पौषो माधश्चातीतः। फाल्गुन एवं प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव, न प्राप्तः॥१८-२०॥ मयस्यति । गिरिदुर्गम् ऋक्षबिलम् ॥ १५ ॥ विन्ध्यस्येति । चिन्ताम् अतः परं किं कुर्म इत्येवंरूपाम ॥ १६ ॥ वासन्तिकान दुनान वसन्तकालफलिनो दुमान चूतादीन । ये वसन्ते फलन्ति ते शिशिरादौ पुष्प्यन्ति हि ॥१७॥ वसन्तं प्राप्तं वसन्तकालं प्रत्यासत्रम् । तदानीं शिशिरः कथम् । तथाहि-शरत्कालान्ते सुग्रीवो मार्गशीर्ष सेना सन्निपात्य पोषमासमवर्षि दत्वा सीतान्वेषणार्थमस्मान प्रस्थापितवान, स पोषोऽतीतः, मधुः प्रवृत्त इति, तेन वसन्तः प्रत्यासन्न एव न प्राप्त इति । मन्तव्यम् ॥ १८ ॥ १९ ॥ स विति। सिंहषयोरिव स्कन्धी यस्य स तथा ॥ २०॥ ॥१४०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy