________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स.५५
बा.रा.भू.जान भाजात न भासत ॥२४॥ वदताात सातसप्तमा । पिधाय
न भाजति न भासतं ।। ३१॥ वदतीति सतिसप्तमी । पिघाय आच्छाद्य ॥ ३२॥ इवशब्दोऽवधारणे । यद्वा अस्वस्थामिव भूताविष्टामिवेत्यर्थः ॥३३॥
अलमिति। वेदहि ! धर्मलोपकृतेन वीडेनालम्,ब्रीडा मा भूदित्यर्थः। कुत इत्यत्राह-आर्ष इति।यो देवनिष्यन्दः देवकृतसम्बन्धः त्वामभिगमिष्यति अयं १३५॥
सम्बन्धः आपः ऋषिप्रोक्तः, न त्वधर्म्य इत्यर्थः। अब नारदः-"परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ताः स्वयम्भुवा । पुनर्भूस्त्रिविधा तासां स्वेरिणी तु|
वदनं पद्मसङ्काशं विमलं चारुदर्शनम् । शोकात तु वरारोहे न भ्राजति वरानने ॥३१॥ एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना । पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ॥ ३२॥ ध्यायन्ती तामिवास्वस्थां दीनां चिन्ता हतप्रभाम् । उवाच वचनं पापो रावणो राक्षसेश्वरः ॥ ३३ ॥ अलं वीडेन वैदेहि धर्मलोपकृतेन च । आषोंयं दैव निप्यन्दो यस्त्वामभिगमिष्यति ॥३४॥ एतौ पादौ महास्निग्धौ शिरोभिः परिपीडितौ। प्रसादं कुरु मे क्षिप्रंवश्यो
दासोऽहमस्मि ते॥३५॥ इमाः शून्या मयावाचः शुष्ममाणेन भाषिताः। न चापि रावणः काञ्चिन्मूर्धा स्त्री प्रणमेत ह३६ । चतुर्विधा । कन्या वाक्षतयोनिर्वा पाणिग्रहणदूषिता । पुनर्भूःप्रथमा प्रोक्ता पुनः संस्कारकर्मणा । देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसा न्यस्म सा द्वितीया प्रकीयत । मृते भतरि तु प्राप्ता देवरादीनपास्य या। उपगच्छेत्परं कामात् सा तृतीया प्रकीतिता । प्राप्ता देशाइनक्रीता क्षुत्पि धापासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥" इति ॥ ३४॥ एताविति । तवेति शेपः ॥३५॥ इमा इति । शुष्यमाणेन अनङ्गन तप्य मानेन मया । इमाः शून्याः नीचाः वाचो भाषिताः । कुतः ? यस्माद्रावणः स्त्रीं न प्रणमेत न प्रणमेत् । अदृष्टपूर्वत्वात् स्वस्यापि नीचोक्तिर्विस्मयावहा विहरस्व ॥ २९-३३ ॥ अलं वीडेनेति । वैदेहि ! धर्मलोपकृतेन अलम, व्रीडा मा भूदित्यर्थः । कुत इति चेत ! देवनिष्यन्दः देवनिपातः यः सम्बन्धः त्वाममि गमिष्यति सोऽयं देवनिष्यन्दः आवयोर्निष्कारणः सम्बन्ध इति यावत् । आर्षः ऋषिदृष्टः, अनादिसिद्ध इति यावत् । वस्तुतस्तु-अलं वीडेनेति । भृत्यलक्षण विषये ब्रीडा नोचितेत्यर्थः । कुतो वा धर्मलोपो भाविष्यति। कुतः ? यः देवनिष्यन्दः आवयोन सम्पादितदासदास्यवद्भावः अयं सम्बन्धः आर्यः अनादिसिद्धा, स एव त्वामभिगमिष्यति म तु नवीनः । अतो ब्रीडा मा भूदित्यर्थः ॥ ३४ ॥ ३५ ॥ इमा इति । शून्याः नीचाः। शुष्यमाणेन तप्यमानेन । भाषिताःउक्ताः ॥३॥
१३५॥
For Private And Personal Use Only