________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥१५॥
अस्मत् अस्मदथै पञ्चमी ॥९॥ अकथने हेतुमाह-रावणस्येति ॥ १०॥ निराशः कृतः इत्यन्वयः ॥ ११ ॥ १२ ॥ वन्येन फलादिना ॥ १३ ॥llet.आ.कां. ज्ञातयश्च ते पक्षाः सहायाश्च तेविहीनस्य ॥ १४-१६॥ बाष्पसंरुद्धया दृशा निरीक्षन निरीक्षमाणः सन् क सीतेत्युवाच ॥ १७॥ उक्तः पृष्टः । नमः
स. २४ स्थलं दर्शयन्तः आकाशावलोकनेङ्गितेन सीतागमनमार्ग दर्शयन्त इत्यर्थः । उत्थिताः प्रस्थिताः आकाशमार्गेण दक्षिणां दिशं गता सीतेत्यसूचय ।।
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहींसा नदीन शशंस ताम् ॥१०॥ निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥११॥ एषा गोदावरी सौम्य किञ्चिन्न प्रतिभाषते । किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः । मातरं चैव वैदेह्या विना तामहमप्रियम् ॥ १२॥ या मे राज्यविहीनस्य वने वन्येन जीवतः। सर्व व्यपनयेच्छोकं वैदेही कनु सा गता ॥ १३॥ ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः । मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥ १४ ॥ मन्दाकिनी जनस्थानमिमं प्रस्रवणं गिरिम् । सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ॥ १५॥ एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः । वक्तुकामा इव हि मे इङ्गितान्युपलक्षये ॥ १६॥ तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह। व सीतेति निरीक्षन् वै बाष्प संरुद्धया दृशा ॥१७॥ एवमुक्ता नरेन्द्रेण ते मृगाःसहसोत्थिताः। दक्षिणाभिमुखाःसर्वे दर्शयन्तो नभःस्थलम् ॥१८॥
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत । तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम् ॥ १९॥ निति भावः॥१८॥ अमुमेवार्थ स्पष्टयति-मैथिलीति । ह्रियमाणा सा मैथिली यां दिशमन्वपद्यत प्राप । तेन मार्गेण तया दिशा धावन्तः सन्तः नराधिपं । सा गोदावरी । भूतैः पश्चमहाभूतेः । प्रचोदितापि नावददित्यन्वयः ॥ ९॥ सा नदी गोदावरी ॥ १०-१४ ॥ मन्दाकिनीमिति । मन्दाकिनी नाम काचिनदी ॥१५॥ एत इति । मे मम वकुकामा इव मैथिलीवृत्तान्तमिति शेषः । मामीक्षन्ते । कुतः यथा इङ्गितानि हृदयगताभिप्रायान उपलक्षये, मृगाणामिति शेषः ॥ १६॥ १५॥ तानिति । निरीक्षत्रिति । मृगचेष्टाग्रहणार्थ सुक्ष्मदृष्टिं कुर्वन्नित्यर्थः॥१७॥ एवमित्यादि श्लोकद्वयमेकं वाक्यम् । अब श्लोके यत्तच्छब्दावध्याहायौँ । अत्रैवमन्वयक्रमः-15 नरेन्द्रेण श्रीरामेण एवमुक्ताः पृष्टास्ते मृगाः सहसोत्थिता दक्षिणाभिमुखास्सन्तो नभस्थलं दर्शयन्तस्सन्तः हियमाणा सा मैथिली येन मार्गेण यां दिश
I
For Private And Personal Use Only