SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भ. ॥४५॥ www.kobatirth.org सम्प्रहारव्याकुलेन त्वया कथं तस्य प्राणरक्षणं कर्तुं शक्यं तत्राह - अहं हीति । यथेप्सितम् ईप्सितं तत्प्राणरक्षणमनतिक्रम्य । आजौ युद्धे स्थितस्य ॥ ८॥ नेति । गर्वितं गर्वम् । आयस्तम् आयासम् । प्रयत्नमिति यावत् । सहिष्यतीति परस्मैपदमार्षम् । सहायत्वं बुद्धिसाहाय्यम् ॥ ९ ॥ १० ॥ रामानु० - जबेन अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् । वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ८ ॥ न मे गर्वित मायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ॥ ९ ॥ शापितासि मम प्राणैर्निवर्तस्व जयेन च । अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ १० ॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ११ ॥ ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२ ॥ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् । नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ १३ ॥ स निःश्वस्य महातेजा वाली परमरोषणः । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया ॥ १४ ॥ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५ ॥ Acharya Shri Kailassagarsun Gyanmandir मनोजवेन । यद्वा जयेनेति पाठः । जयाशिषेत्यर्थः । चोऽवधारणे ॥ १० ॥ तं त्विति । दक्षिणा स्वस्मिन् परस्मिंश्च तुल्यहिता ॥ ११ ॥ मन्त्रवत् स्वस्त्ययनमन्त्रवत् । मन्त्रश्च वैदिकादन्य इति ज्ञेयः ॥ १२ ॥ १३ ॥ स निःश्वस्येति । चारयन् प्रस्थित इति शेषः ॥ १४ ॥ स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । महायुद्धे प्रवृत्ते सति दर्पापनयपूर्वकप्राणसंरक्षणव्यवस्था कथं शक्येतेत्यत आह-अहं हीति । अस्य सुग्रीवस्य । यथेप्सितम् ईप्सितमनतिक्रम्य यावदपेक्षित मित्यर्थः । करिष्यामि, अतो वृक्षैः मुष्टिप्रहारेः पीडितः प्रतियास्पति पलायिष्यति ॥ ८ ॥ गर्वितं गर्वम् । आयस्तं प्रयत्नं च ॥ ९ ॥ शापितेति । शापितासि जयेन मनोजयेन यद्वा जयाशिषा जयाशिषं कृत्वा निवर्तस्वेत्यर्थः । अहं जित्वा अहं निवर्तिष्य इति अहंशब्दद्वयस्य निर्वाहः ॥ १०-१३ ॥ स निश्वस्येति सर्वतो दृष्टि चारयन स्थित इति शेषः ॥ १४ ॥ स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । अवष्टब्धं युयुत्सया भूमिमाक्रम्प स्थितम् ॥ १५ ॥ १६ ॥ १० ॥ स० तं प्रातरं सुग्रीवम् | अहं जिला निवर्तिष्ये । अहं जित्वेति पाठे - तमहमित्येकं पदम्। "तमं तु तमसा समम्" इत्युक्तेः तम इन्तीति तमहः तं सूर्यावतारम् | बालकाः ॥ For Private And Personal Use Only टी.कि.कॉ. स० १६ ॥४५॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy