________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥४९॥
तस्वीकृतभार्यः। करोतेरनेकार्थत्वात् अस्मीत्यहमित्यस्मिन्नर्थे निपातः । भवतीति शूर्पणखायाः रम्बोधनम् । इयत्वेन त्यक्तमनर्हेत्याह दयितेति । ताई टी.आ.को.
"तुल्योनेकत्रदक्षिणः" इत्युक्तदक्षिणो भवेत्याशयाद त्वद्विधानामिति । सुदुःखा सुतरां दुःखकरी । सपत्न्या सहिता ससपत्नी तस्या भावः ससप । लता " त्वतलोगुणवचनस्य" इति पुंवद्भावः । गुणत्वं चास्य न शुक्लतादिवत् किन्तु कठिनत्वमित्यादिवत् द्रव्यत्वव्यावृत्तिः। अतः सपत्नीसाहित्य
अनुजस्त्वेष मे भ्राता शीलवान प्रियदर्शनः। श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥३॥अपूर्वीभार्यया चार्थी तरुणः प्रियदर्शनः। अनुरूपश्च तेभर्ता रूपस्यास्य भविष्यति ॥४॥ एनं भज विशालाक्षि भर्तारं भ्रातरं मम । असपत्ना वरारोहे मेरुमर्कप्रभा यथा॥५॥ इति रामेणसाप्रोक्ता राक्षसी काममोहिता। विसृज्य राम सहसा ततो
लक्ष्मणमब्रवीत् ॥६॥ अस्यरूपस्य ते युक्ता भार्याहं वरवर्णिनी। मया सह सुखं सर्वान् दण्डकान विचरिष्यसि ॥७॥ रूपगुणवचनत्वात् पुंवद्भावः ॥ २ ॥ अकृतदारः असहकृतदार इत्यर्थः । न वितथा परिहासकथास्वपि" इत्युक्तेः “अनृतं नोक्तपूर्व मे न च वक्ष्ये। कदाचन" इत्युक्तेश्च अकृतदार इति नार्थः॥३॥ पूर्व भार्यासुखं ज्ञातमनेन । पूर्वी" पूर्वादिनिः" इति इनिः । न पूर्वी अपूर्वी, चिरादज्ञातभार्या सुख इत्यर्थः । अतएव भार्यया अर्थी प्रयोजनवान् । इदं वचनद्वयं स्वभार्याविषयकान्तराशयेन प्रयुक्तम् । अनुरूपश्च तेभतॆत्यत्र अभतेति च्छेदेनान्त राशयः । रूपस्यास्य कुत्सितस्य रूपस्येत्यर्थः॥१॥ विशालाक्षी वर्तुलतया विशालाक्षीत्वमपि गम्यते । अर्कप्रभा मेरुं यथा भजति तथेत्यन्वयः।
अर्कप्रभा मेरुं प्राप्ता यथा निवर्तते तथेत्यप्यर्थः। एवं रामो दयालुतया स्वस्मिन् काममोहेन प्राप्तायाः स्त्रियाः सहसा धिक्कारेण दुःखं मा भूदिति परिहास d"गुरुणापि समं हास्य कर्तव्यं कुटिलं बिना" इति न्यायेन भ्रातृविषयमपि परिहास प्रयोजयन् रामो लक्ष्मणविषयत्वेन प्रवृत्त्यामासमत्यापिकः तात्पर्येण निवृत्ति
प्रतिपादकैः लिष्टशब्दरुत्तरमनुभाषते-अनुज इत्यादिना । शीलवत्त्रियदर्शनत्वादिगुणयुक्तः । प्रियं दर्शनं यस्य सः। अकृतदारः अनूढभार्यश्च ॥शा अपूर्वीमार्ययात्र चार्थीति पाठानुसारेण व्याख्यायते । पूर्व भार्यासुखमनेन ज्ञातमिति पूर्वीस न भवतीत्यपूर्ण, अत एव भार्यार्थी प्रयोजनवांश्च । अपूर्वभार्यया चार्थीति पाठे अयमर्यःअपूर्वा नूतना या भार्या तामेवार्थयतीत्यर्षे सा च त्वमेव भविष्यसीति परिहासानुकूल प्रातीतिकोऽर्थः । अन्तराशपस्तु अकृतदारः अकृतपरदारपरिग्रहः, असनि हितमार्यो वा । अपूर्वमार्यया प्रथमभार्ययैवार्थी परितार्थः । शीलवान एकपत्नीव्रतशीलः। प्रियदर्शनः प्रियेषु मित्रेषु दर्शन रष्टियस्य स तथोक्तः । ते अमतेत्ति छेद अनुरूपः स्वभार्यानुरूप इति यावत् । अस्य रामस्य योग्य इति शेषः । भविष्यति काकादरेण भविष्यतीत्यर्थः । यद्वा अस्य रूपस्यानुरूपो भविष्यतीति ।
॥४९
For Private And Personal Use Only