________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का.
स०३
पा.रा.भू. ययोस्तौ । सिंहातिबलविक्रमौ सिंहातिशायिबलपराकमौ । शकचापनिभे इन्द्रधनुस्तुल्ये चापे गृहीत्वा । शत्रुसूदनौ शत्रुसंहारको। नीलभेदपरभागतया
धनुषोराभरणत्वं शत्रुसंहारकत्वेनायुधकोटिप्रविष्टत्वं च दर्शितमाभ्यां विशेषणाभ्याम् । श्रीमन्तौ कान्तिमन्तौ । रूपसम्पन्नौ सौन्दर्ययुक्तो । वृषभश्रेष्ठ
विक्रमी वृषभश्रेष्ठगमनौ । द्युतिमन्तौ तेजस्विनौ । तेजस्तु श्रियो भिन्नमिति न पुनरुक्तिः। एवम्भूतौ युवां कावित्यन्वयः ॥ ७-१०॥ प्रभयेत्यर्धम् Man११॥राज्येत्यादिवय एकान्वयाः। अमरप्रख्यो देवतुल्यपराकमौ । देवलोकादागतौ वीराविव स्थितौ। यदृच्छया दैवात् वसुन्धरां प्राप्तौ चन्द्रसूर्या
शकचापनिभे चापे गृहीत्वा शत्रुसूदनौ । श्रीमन्तौरूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ॥ ९॥हस्तिहस्तोपमभुजौ द्युति मन्तौ नरर्षभौ ॥ १०॥ प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः॥ ११॥राज्याविमरप्रख्यौ कथं देशमिहागतौ । पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥ १२॥ अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ । यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यो वसुन्धराम् ॥१३॥ विशालवक्षसौ वीरौमानुषौ देवरूपिणौ । सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ
॥ १४॥ आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः। सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः॥१५॥ विव स्थितौ । देवरूपिणो देवतुल्यरूपिणौ । वीरौ मानुषौ युवा राज्याहविपि राज्यं त्यक्त्वा वीरौ जटामण्डलधारिणौ अविच्छिन्नजटामण्डलधारिणौ Mभूत्वा । इह देशं वनदेशम् कथं किमर्थम् आगतौ। समस्तराजलक्षणलक्षितयोर्युवयोः राज्यभोग एवोचितः, नतु वनवास इति भावः ॥ १२-१४॥
आयताः आजानुविलम्बिनः । सुवृत्ताः भुजगभोगववृत्ताः। बाहवः "रामस्य दक्षिणो बाहुः" इति लक्ष्मणस्य रामबाहुत्वात्तद्वाहुभ्यां बहुवचनम् । यदा हनुमतो भक्तत्वेन तस्य चतुर्भुजवेषेण दृश्योऽभवत्। यद्वा द्वयोर्बाहुचतुष्टयवत्त्वाब हुवचनम् । परिघोपमाः परिघो गदाविशेषः तदुपमाः, स्वसौन्दर्यानुभव त्येतस्य पीडयन्ताविमाः प्रजा इत्यनेन सम्बन्धः ॥ टी०-सिंहविप्रेक्षितौ शत्रुभयङ्करत्वात् ॥ ७-११ ॥ राज्यारेविति । अमरप्रख्यो पद्मपत्रेक्षणी राज्याही वीरी युवा जटा मण्डलधारिणी सन्तो इहारण्यप्रदेश कथमागतो ॥ १२ ॥ वनागमनायोग्यताया हेत्वन्तरमाह-अन्योन्यसहशाविति । देवलोकादागतो अन्योन्यसहशो वीरो दह यदृच्छया वसुन्धरा प्राप्तौ चन्द्रसूर्याविव स्थितौ कथमिमं देशम् उपागतावित्येतदवाप्यनुषज्यते ॥ १३ ॥ महाराजदेवत्वलक्षणोभयाकारप्रतीतेवनागमनमसम्मा सवितमित्याह-विशालवक्षसाविति । टी-'कर्ष देशमिहागती' इति पुनः पुनः प्रश्नः अत्यन्तसौकुमार्याद्विषमपाषाणदेशे कथं पयामेवागमनमिति विस्मयेनेति भावः ॥ १४-१६ ॥
॥१५॥
For Private And Personal Use Only