SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अङ्गन्यायेण चिक्षेपेत्यर्थः ॥ ८४ ॥ असरस्येति । तनुं पूर्वापेक्षया स्वल्पम् । कार्य शरीरम् ॥८५॥ कथं कमित्यवाह-लक्ष्मणस्येति ॥ ८६ ।। आई इति । आदः सरक्तः । प्रत्ययः यत्किंचित् प्राणचेष्टायुक्तः । लघुत्वं सदृष्टान्तमाह तृणभूत इति ॥ ८७ ॥ रामानु प्रत्ययः अभिनवः ।। ८७ ॥ एवं प्रक्षेपेप्यवेषम्य लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ ८६ ॥ आर्द्रः समासःप्रत्यग्रः क्षिप्तः कायः पुरा सखे । लघुः मंप्रति निर्मासस्तृणभूतश्च राघव ॥ ८७ ॥ परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा । क्षिप्तमेवंप्रहर्षेण भवता रघुनन्दन । नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥८८॥ आर्द्र शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् । स एव संशयस्तात तव तस्य च यद्वले ॥ ८९॥ सालमेकं तु निर्भिन्द्या भवेद्यक्तिबलाबले ॥९॥ कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥९१॥ इमं हि सालं सहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति । अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया ॥ ९२ ॥ मुक्त्वा प्रक्षेप्तृतारतम्यमाह-परिश्रान्तेनेति । एवंप्रहर्षेण एवंविधप्रहर्षवता । नात्रेति । अत्र दुन्दुभिकायक्षेपकर्मणि । तव वा तस्य वा। अधिकं बल मिति ज्ञातुं न शक्यम् ॥ ८८॥ पुनः सङ्ग्रहेणाह-आईमिति । आई शुष्कमित्येतत्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति, अतस्तव च तस्य च बले युवयोर्बलतारतम्ये । स एव संशयो वर्तते, संशयो न निवृत्त इत्यर्थः ॥ ८९ ॥ सालमिति । निर्भिन्याः भञ्जय । व्यक्ति विशेषज्ञानम् ॥ ९०॥११॥ पुन निबन्धेन कुपितो भवेदिति सान्त्वयति-इममिति । सहितः संहितः । “समोवा हितततयोः" इति मलोपः । शरो विदारयिष्यति । विमर्शेन पुनः किमर्थ आई इति । प्रत्ययः अभिनवः ॥ ८७ ॥ नावेति । अब दुन्दुभिकायक्षेपकर्मणि कृते ॥ ८ ॥ स पवेति । तव तस्य च यत् यः बले संशयः स एव संशयो न निवृत्त इति शेषः ॥ ८९ ॥ कस्मिन् कर्मणि कृते तव मदीयबलाभिव्यक्तिर्भविष्यतीत्यत आह-सालमेकं विनिर्भिद्य भवेद्यक्ते बलाबले इति । एक सालं विनिर्मिद्य बलाबले । प्रथमाद्विवचनम् । व्यक्ते भवेत् भवेतामित्यर्थः । एकसालभेदने कृते त्वं बलाधिक इत्यहं ज्ञास्यामीत्यर्थः ॥ ९० ॥ ९१ ॥al इममिति । त्वया प्रहितः क्षिप्तः शरः इमं सालं विदारयिष्यति । अत्र अस्मिन्नर्थे संशयो न, त्वयि विमर्शेन त्वदलपरीक्षया अलम् । मया शापितोसि राजन For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy