SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir का वा.रा.भ. ॥३६॥ टी.कि.कां. स०१२ प्रत्ययोत्पादनमिति विमर्शेन । मम प्रियं नतु त्वत्परीक्षार्थम् ॥ ९२॥ यथेति । तेजस्सु तेजस्विषु । विक्रमे, स्थितानामिति शेषः । अस्मिन् सर्गे युत्तर नवतिश्लोकाः॥ ९३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकादशः सर्गः ॥१३॥ अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे-एतच्चेत्यादि ॥१॥२॥ स इति । सः एकसालोद्देशेन विसृष्टः । स्वर्णपरिष्कृतः स्वर्णपट्टालंकृतः । अनेन । यथा हि तेजस्सु वरःसदा रविर्यथाहि शैलो हिमवान महाद्रिषु । यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ॥९३॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः ॥११॥ एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १॥ स गृहीत्वा धनुर्घोरं शरमेकं च मानदः। सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः॥२॥ स विसृष्टो बलवता बाणःस्वर्णपरिष्कृतः। भित्त्वा सालान गिरिप्रस्थे सप्त भूमि विवेश ह॥३॥ प्रविष्टश्च मुहूर्तेन धरा भित्त्वा महाजवः। निष्पत्य च पुनस्तूर्ण स्वतूणी प्रविवेश ह ॥४॥ तान् दृष्ट्वा सप्त निर्भिन्नान सालान् वानरपुङ्गवः।रामस्य शरवेगेन विस्मयं परमं गतः ॥५॥ सर्वोत्तमत्वमुक्तम् । सालानिति । सप्त सालान् भित्त्वा । गिरिप्रस्थे गिरिप्रस्थमार्गेण भूमि विवेश । इत्थं युक्तमभियुक्तैः-"सालांश्च सप्त सगिरीन् सरसा तलान्" इति । संक्षेपे च “गिरि रसातलं चैव” इति । अन्यस्त्वपपाठः ॥३॥ प्रविष्ट इति । धरां भित्त्वा प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन । निष्पत्य निर्गत्य पुनस्तां तूणी प्रविवेश । मन्त्रप्रभावेनाचेतनस्यापि पुनरागमनम् ॥४॥ तानिति । दृट्वेत्यनेनाल्पज्ञत्वात्सुग्रीवः सालानेव भिन्नान् । मम प्रियं कुरुष्वेति सम्बन्धः ॥९२॥ यथाहीति। तेजस्सु तेजस्विषु॥९३ ॥ इति श्रीमहेश्वर० श्रीरामायणतत्त्व किष्किन्धाकाण्डव्याख्यायाम् एकादशः सर्गः॥११॥ घा टीका-प्रत्ययार्थं विश्वासजननार्थम् ॥ १ ॥ मान बहुमानं ददातीति मानदः ॥ २॥ स विसृष्ट इति । सः एकसालोदेशेन विसृष्टः शरः सप्त सालान् गिरिप्रस्थे च भित्वा भूमि विवेश । सप्त सालान् भित्त्वा गिरिप्रस्थं पर्वतमपि जित्वा भूमि विवेशेत्यर्थः ॥ टी०-सः एकसालोदेशेन विसृष्टः शरः सप्त सालान् भिवा गिरिप्रस्थ पर्वतमपि भिच्या भूमि प्रविश्य तामपि मिचा रसातलं गत इति द्रष्टव्यम् ' गिरि रसातलं च 'त्युतत्वात् । तथाच स्वान्दे-" सप्तभूमीस्सत गिरीन् सप्तसालान्महाबलान् । स वाणो वेगसम्पनो मिचा तूणीरमाविशत् ॥ " इति ॥३॥ प्रविष्ट I .सर्गश्रवणफलम् । कान्दे-"वियाचलं देवपलं शागवन्तं तथा । सेनालं मवेत्तस्य बासिनो बसकीर्तनात ॥ " इति ॥ ॥३१ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy