SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भ. अथ संस्कारयोग्यतामाह-राजेति। पूज्यः पैतृकविधिना अर्चनीयः।मान्यः श्लाघ्यः॥२६॥ दिपक्षामिदग्धुमिच्छामि।दहेस्सन्नन्तात् चत्वभष्भावौ ॥२७॥ टी.आ.कॉ. नाथामिति । चितां काष्ठभारम् ॥२८॥ या गतिरित्यादिश्वोदकयमेकान्वयम् । गम्यत इति गतिः लोकः । यज्ञशीलानां यज्ञाः शीलं सतत्तं येषां ते का स स०६८ तथा, सदा यज्ञानुष्ठानपराणां गृहस्थानामित्यर्थः । आहिताः परितः स्थापिताः अमयः पञ्चाग्रयो यस्य स तथा, सर्वदा तपशीलस्य वानप्रस्थस्थे । राजा दशरथः श्रीमान् यथा मम महायशाः। पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ॥ २६ ॥ सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराज दिधक्षामि मत्कृते निधनं गतम् ॥ २७॥ नाथं पतगलोकस्य चितामारोप्य राघव । इमं वक्ष्यामि सौमित्र हतं रौद्रेण रक्षसा ॥२८॥ या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ २९ ॥ मया त्वं समनुज्ञातोगच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया ब्रज ॥३०॥ त्यर्थः । अग्न्याधानस्य पूर्वेणैव सिद्धत्वात् पृथक् फलाभावाच । अपरावर्तिनाम् “ अरण्यमियात्ततो न पुनरेयात्" इत्युक्तानां संन्यासिनामित्यर्थः। रणादपलायितानामित्यर्थवर्णने जटायोस्तादृशत्वेन तत्फलस्य स्वतःसिद्धत्वेनानज्ञातव्यत्वाभावात मुक्तानां धर्मप्रकरणे उक्त्यसम्भवात् । भूमिप्रदा यिना भूमिभोगत्यागिनां नैष्ठिकानामित्यर्थः । ता गतीरिति यत्तदोनित्यसम्बन्धात्सिद्धम् । ता गतीः “प्राजापत्यं गृहस्थानां ब्राह्म संन्यासिनां स्मृतम् ।" इत्याद्युक्तस्थानानि । यद्वा यज्ञदानतपःसंन्यासिनामित्यर्थः । तेषां या या गतिः शास्त्रविहिता तां मया संस्कृतो ब्रज मया समनुज्ञातस्तु अनुत्तमान सर्वश्रेष्ठान लोकान् । “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु" इत्यादिश्रुतिप्रसिद्धान् विष्णुलोकान् गच्छ। कुतः ? पूजनीयः मान्यः श्लाघनीयच ॥ २६ ॥ दिधक्षामि दग्धुमिच्छामि ॥ २७ ॥ २८ ॥ या गतिरिति श्लोकद्वयमेकं वाक्यम् । गतिः गम्यत इति गतिः, लोक ॥१६॥ इत्यर्थः । यज्ञशीलादीना लोकमार्गेण अपरावर्तिमा पुनरावृत्तिरहिताना मुक्तानां लोकान् । पूजायाँ बहुवचनम् । लोकं वैकुण्ठाख्यं ब्रज प्राप्नुहीत्यर्थः । तिरश्चात कर्मानाधिकारात अग्निसंस्कारानईत्वाच उत्तमलोकाभावेपि मया त्वं समनुज्ञातस्सन मुक्ति प्राप्नुहीत्यर्थः । तदुक्तं नृसिंहपुराणे-"मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि ॥" इति । " सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः ।" इत्यादी मुक्तमध्यपरिगणनाच्च जटायुषो For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy