SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir ५.MAA बा.रा.भ. पश्यतः तव त्वयि पश्यति । निस्सपत्ना निष्पतिबन्धिका ॥१६॥ अलातसदृशेक्षणा निर्खालकाष्ठापितुल्येक्षणा । उल्का निर्गतज्वाला सा चोत्पात । मारी .आ.कां. कालभाविनी प्रकृते विवाक्षिता ॥ १७ ॥ निगृह्य हुंकारेण प्रतिषिद्धय ॥ १८॥ अनार्यैः दुर्जनः । कथञ्चिजीवी शूर्पणखायाः क्रौर्यमालोक्य । १८ कथञ्चित् स्वास्थ्यमापन्नाम् ॥ १९॥ इमामिति । पूर्वमेव विरूपा पुनर्विरूपयेति भावः । एतावत्पर्यन्तमपराधाभावातूष्णी स्थितम्, अद्य सीताकमण अद्यमा भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥ १६॥ इत्युक्त्ता मृगशावाक्षीमलातसदृशेक्षणा । अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ १७॥ तां मृत्युपाशप्रतिमा मापतन्तीं महाबलः । निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ १८॥ क्रूरैरनार्येः सौमित्र परिहासः कथ ञ्चन । न कार्यः पश्य वैदेहीं कथञ्चित् सौम्य जीवतीम् ॥ १९॥ इमां विरूपामसतीमतिमत्त महोदरीम् । राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥२०॥ इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः । उद्धृत्य खड्ग चिच्छेद कर्णनासं महाबलः ॥२१॥ निकृत्तकर्णनासा तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥२२॥ व्याजेनेमा विरूपयेत्यर्थः ॥ २०॥ तस्याः कर्णनासमित्यन्वयः । प्राण्यङ्गत्वादेकवद्भावः । रामे बद्धभावाया अपि शूर्पणखायास्तदीयापचारेण हानि जीतेत्यनुसन्धेयम् ॥२१ ॥ यथागतम् आगतमार्गमनतिक्रम्य वनं प्रदुद्रावेति सम्बन्धः ॥२२॥ विशेषरूपां त्रिलोकसुन्दरीमित्यर्थः । असती न विद्यते अन्या सती यस्याः सा असती, परमपतिव्रता तामित्यर्थः । करालामुन्नताम् "करालो दन्तुरेतुने तरुणेऽपि कथ्यते" इति निघण्टुः । निर्णतोदरी निर्णतं निम्नमुदरं यस्यास्सा ताम्, तनुमध्यामित्यर्थः । वृद्धा ज्ञानशीलगुणवृद्धामित्यर्पः ॥१५॥१६॥ अलातम्, उल्मकम् । महोल्काः करग्रहाः ॥ १७ ॥ मृत्युपाशपतिमा यमपाशसहशीम् । निगृह्य प्रतिरुद्धच जीवतीम् शूर्पणख्या भीषणतामालोक्य कश्चित्स्वास्थ्यमापन्नाम् ॥१८-२०॥ कर्णनासमित्यत्र प्राण्यङ्गत्वादेकवद्भावः ॥ २१-२३ ॥ KI टीका-कर्णनासमित्युपलक्षणम् । स्तनोष्ठमपीत्यर्थः । प्रायजत्वादेकवद्भावः । उक्त च भारते-" निकृत्तकर्णनासौष्ठा चकार रघुनन्दनः" इति । स्कान्दै च-" लक्ष्मणस्तुणमुत्याप करवालेन वीर्यवान् । कर्णी स्तनौ नासिकांच आण्टिनद्रामशासनात् । " इति ॥ २१ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy