SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कथमिति । पुण्यात्मनः कुबेरस्य भ्राता सन् कथं पापकर्मणि प्रवर्तस इत्यर्थः ॥ २१ ॥ कर्कशः क्रूरः॥२२॥ अपनीय स्थितस्य तवेति शेषः ॥२॥ कोषातिशयेनोक्तमेव पुनराह-जीवेदिति । अप्रतिरूपम् अनुपम रूपं यस्यास्तां मादृशीम् । अश्लीलत्वपरिहाराय न मामित्यनुक्तिः । मोक्षः मरणा कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥२१॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशोराजा दुर्बुद्धिरजितेन्द्रियः ॥ २२॥ अपहृत्य शची भार्या शक्यमिन्द्रस्य जीवितुम् । नच रामस्य भायौं मामपनीयास्ति जीवितम् ॥२३॥ जीवेच्चिरं वजधरस्य हस्ताच्छचीं प्रधृष्या प्रतिरूपरूपाम् ।न मादृशी राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ २४ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद्रपुः॥३॥ स मैथिली पुनर्वाक्यं बभाषे च ततो भृशम् । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २॥ उदहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३॥ दिति शेषः । अमृतमपि न त्वद्रक्षणसमर्थमित्यर्थः ॥ २४ ॥ इति श्रीगो श्रीरामायणभू रत्नमे० आरण्यकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥४८॥ यश्चिन्तनीयः सततमापत्सु परमासु च । नान्योस्ति चिन्तनीयस्तं सीतापतिमुपास्महे ।। सीताया इत्यादि । हस्ते हस्तं समाहत्य संयोज्य । अयं च कोपाकृतिविशेषः ॥३॥ स इत्यादिश्लोकत्रयमेकान्वयम् । ततः रूपकरणानन्तरम् । उन्मत्तया त्वयेति शेषः। वीर्यपराक्रमी पूर्वोक्ताविति शेषः । उदहेयम् । रामः श्रीमन्नारायण एवं मानुषः मनुष्यरूपेणावतीर्णः । तं मम भाग्येन तत्रैव सम्माप्तं तव पतिमिति शेषः । मजस्वेति सम्बन्धः ॥ १९-२३ ॥ अप्रतिरूपरूपाम् । अप्रतिरूपमनुपमं रूपं सौन्दर्य यस्यास्ताम् ॥२४॥ इति श्रीमहेश्वरतीर्थविर० श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥४८॥ महापुण्यस्थ परमभागवताग्रगण्यस्य श्रीहनुमतोपि रूपान्तरस्वीकरणसमये आग्रहपूर्वकत्वस्य श्रूयमाणत्वेन आग्रह बिना क्रूररूपस्वीकारायोगाद्रावणोपि देवी निकटे कपटमनुचितमिति मत्वा देव्ये स्वरूपं दर्शयितुं स्वसामध्यप्रशंसापूर्वक निजरूपं स्वीकरोति । सीताया इत्यारभ्य वसनामरणोपेतामित्यन्तस्य प्राकृताएं: For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy