SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भ. उदरेयम् । विभिन्द्यां विदारयेयम् । महदपुरित्युक्तं दर्शयति कामेति ॥२-४॥ अथ सीतापहारोपयोगिरूपान्तरपरिग्रहमाह-एवमित्यादिना । सूर्यकल्पेटी .आ.की. PREMशिखिप्रभे इति तेजस्योष्ण्ये चोपमाद्यम् । हरिपर्यन्ते पिङ्गलवर्णपर्यन्ते । “यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले|स. त्रिषु ॥" इत्यमरः ॥५॥ स्वं स्वासाधारणम् । कालरूपाभ मृत्युशरीराभम् । वैश्रवणानुज इत्यनेन जन्मकारणे तुल्यपिहन्तान्यतरस्य क्रौर्यमित्युच्यते ॥६॥ अर्क रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपिणमुन्मत्ते पश्य मा कामदं पतिम् ॥४॥ एवमुक्त वतस्तस्य सूर्यकल्पे शिखिप्रभ। क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥५॥ सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः। स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥६॥ संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः । क्रोधेन महताविष्टो नीलजीमूतसनिमः । दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः॥७॥ स परिव्राजकच्छम महाकायो विहाय तत् । प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः॥८॥संरक्तनयनः क्रोधाज्जीसूतानचयप्रभः । रक्ताम्बर धरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥९॥ स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिली रावणोऽब्रवीत् ॥१०॥ संरक्तति सार्धश्लोक एकान्वयः । श्रीमान विचित्रशक्तिसम्पन्नः । क्षणदाचरःसंरक्तनयनत्वादिविशिष्टो बभूव ॥ ७॥ उक्तानुवादपूर्वकं क्रौर्यान्तरमाह। द्वाभ्याम्-स इत्यादि । परिव्राजकच्छद्म परिव्राजकरूपं परिव्राजकरूपेण परिवृतं मां प्रेक्ष्य तस्थौ । किमेवरूपं दृष्ट्वापि मां भजिष्यतीति प्रत्याशयेति भावः ॥ ८॥९॥ असितकेशान्तां नीलकेशायाम् । केशाग्रे पैङ्गलं दुर्लक्षणम् । भास्करस्य प्रभामित्यनेन दुष्पसहत्वमुच्यते । वसनेत्यादिना दुस्त्यजत्व । स्पष्टः । वास्तवार्यस्तु-धीर्यपराक्रमी वीर्य समरे अभीरुत्वम्, पराक्रमः पराभिभवनसामर्थ्यम् । उन्मत्तया मत्तजनानुद्रता उन्मत्तभिन्ना ताशयापि न श्रुतौ । योहमेता शविशेषणविशिष्टः तं कामरूपिणं कामदं पति रक्षसामिति शेषः । मां पश्येति बभाष इति पूर्वेणान्वयः ॥ १-४॥ एवामिति । अस्मिन् श्लोके पूर्वश्लोकस्य मुन्मत्त इति पदमाकृष्य श्लोको योजनीयः। नया सत्येवं योजना । एवमुक्तवतो रावणस्य क्रुद्धस्य उन्मत्ते हरिपर्यन्ते हरिः पिङ्गलवर्णः पर्यन्तयोरुपान्तयो योस्ते । शिखिप्रमे अग्निसदृशे नेत्रे बभूवतुः ॥५-७ ॥ परिव्राजकच्छम मायात्मकं यतिवेषम् ॥ ८-१०॥ सा-असितकेशान्ता कृष्णके शान्ताम | आदित्यनमाया अमितत्वं च " असो वा आदित्यः पिङ्गलः एष शुम एष नील: " इत्यादिच्छान्दोम्पवाक्यसिबम् ॥ १० ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy