SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भ. सर्वराक्षसेति । सर्वराक्षसभर्तारं त्वया प्रार्थनीयमित्यर्थः । स्वयं कामात् अर्थितया इहागतं प्रत्याख्यातुं निराकर्तुम् । स्वयमागमने हेतुः मन्मथति ॥१७॥3.आ.की. .११७॥ प्रत्याख्यानफलमाह-प्रत्याख्यायति । भीरु इत्यनेन रामात् भीतिः प्रत्याख्यानमूलमिति मम मन इति व्यज्यते । परितार्प पश्चात्तापम् । पुरूरवसं स.४८ राजानं चरणेनाभिहत्य उर्वशीव, उरून् महतो वशीकरोतीत्युर्वशी। “वश कान्तौ " पृषोदरादित्वादुकारलोपः । गौरादित्वात् ङीष् । एवं सर्वराक्षसभर्तारं कामात् स्वयमिहागतम् । न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ १७॥ प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि । चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ १८॥ अङ्गुल्या न समोरामोमम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ १९॥ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥२०॥ ह्रस्वादिस्तालव्यान्तश्च । तथाच माधयमकम् । “दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयसुर्वशी तलम्” इति । नारायणस्य ऊरौ वसतीति व्युत्प। त्तिावपि पृषोदरादित्वाद्वर्णलोपादिना ह्रस्वादिस्तालव्यान्त एव च युक्तः । उर्वशी किल स्वयमेव प्रार्थयन्तं पुरूरवसं प्रथमं निरस्य पश्चात्तापेन पुनस्त मागतेति पौराणिकी कथा ॥ १८॥ अडल्या अङ्गुलिबलेन । न समः न समबलः। संप्राप्त मामिति शेषः ॥ १९ ॥ संरक्तेति कोपातिशयो द्योत्यते ।। रहिते निर्जने वने “रागं विविक्ता इति वर्धयन्तीः" इति रागजननौचित्येपि परुषमब्रवीत् । हन्त सीतायाः पातिव्रत्यमेतदिति ऋषिविस्मयते ॥२०॥ पुत्र भरतम् अन्तर्यामिप्रेरितेन राज्ञा स्थापयित्वा राज्य इति शेषः । ततस्तेनैव प्रेरितेन राज्ञा ज्येष्ठः श्रीमन्नारायणः श्रीरामः "ज्येष्ठः श्रेष्ठः प्रजापतिः" इति सहन नामोक्तेः । सर्वराक्षससंहाराय वनं प्रस्थापितः । तेनेति । भ्रष्टराज्येन भ्रष्टमरीणां राज्यं येन तेन । गतचेतसा मायोपाधिकेश्वरस्य श्रीरामस्यान्तःकरणाभावागत चेतस्कत्वम् " न तस्य कार्य करणं च विद्यते” इति श्रुतेः । तापसेनतपस्विना तापसानामिनस्तापसेनस्स चासो तपस्वी च तेन श्रीरामेण सह करिष्यसि किम् । अयमस्मदीय इति विज्ञापनामिति शेषः ॥ १६ ॥ सर्वेति । सर्वराक्षसभर्तारम् । प्रतिशब्द इवार्थे । कामात्तव भृत्यो भविष्यामीति मनोरथादागतं मा मन्मथशरा विष्टं जनमिव स्वयं ममेष्टदेवता त्वमेवमाख्यातुं वक्तुं नार्हसीत्यर्थः ॥ १७॥ कामुकं पुरूरवसमुर्वशी चरणेनाभिहत्य पश्चात्तापमगमदिति यत् तद्युक्तम् । अकामुक भृत्यं मा मम मातृरूपा त्वं चरणेनाभिहत्य तिरस्कृत्येत्यर्थः । परितापं गमिष्यसीत्येतदयुक्तमित्यर्थः । उर्वशी पुरूरवसं चरणेनाभिहत्य पश्चात्तापं गतेति यथा Vापुराणेषु प्रसिद्ध तथा पश्चात्तापं गमिष्यसि ॥१८॥ राम विना लव प्रत्यागन्तुमनिच्छन्ती प्रत्याह-अहल्येति । पुजे यस्याहुल्पा समः कोपि नास्ति । कुतः यस्सम ॥११॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy