SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू.हि यस्मात्कारणात् वानराः शत्रुभूताः। दुर्गाणि किष्किन्धायाः दुष्प्रवेशस्थलानि । आविशन्ति आक्रमिष्यान्ति । अन्यानि अस्मदावासस्थलभिन्ना टी.कि.का. enानीत्यर्थः ॥ १५॥ अस्त्वाकमणम् । ततः किमित्यत्राह-अभार्या इति । अभार्याः भार्याविरहिताः सभार्याः समानभार्याः साधारणभायों इत्यर्थः स. १९ येवालिना विप्रवासिताः वनचारिणः सन्ति तेभ्यः विप्रयुक्तेभ्यः स्वभायांविरहिभ्यः । लुब्धेभ्यः साधारणभार्यान्तराभिलाषिभ्यः । स्वेभ्यः ज्ञातिभ्यः ।। अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः। लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम् ॥ १६॥ अल्पान्तर गतानां तु श्रुत्वा वचनमङ्गना। आननः प्रतिरूपं सा बभाषे चारुहासिनी ॥१७॥ पुत्रेण मम किं कार्य किं राज्येन किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥ १८॥ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥ १९॥ एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिन्नती ॥२०॥आवजन्ती ददर्शाथ पतिं निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥२१॥ क्षेप्तारं पर्वतेन्द्राणां वजाणामिव वासवम् । महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ २२ ॥ सुग्रीवादिभ्यः। नः अस्माकम् । अत्र किष्किन्धास्थाने। तुमुलं निरन्तरम्। भयं भवति। अनेन भाविसुग्रीवव्यापारः सूचितः। रुचिरानन इत्यादिसंबोधना त्तस्याः सहमरणसाहसं द्योत्यते ॥ १६॥ अल्पेति । अल्पान्तरगताना किंचिद्वकाशं प्राप्तानाम् । संभाषणाय कियन्मात्रावकाशं प्राप्तानामित्यर्थः आत्मनः प्रतिरूपं स्वबुद्ध्यनुगुणम् । यदा आन्तरं बुद्धिः अल्पबुद्धीनामित्यर्थः ॥ १७-१९॥ एवमिति । बाहुभ्याम् हस्ताभ्यामित्यर्थः ॥ २० ॥ दानवेन्द्राणां मायाविप्रभृतीनाम् । वज्राणामिति प्रयोगबाहुल्यापेक्षया बहुवचननिर्देशः । महावातसमाविष्टं समाविष्टमहावातमिव स्थितम् । समावेशः आक्रमिष्यन्ति ॥ १५ ॥ अनावस्थाने भयमवश्यं भावीति प्रतिपादयन्ति-अभार्या इति । अभार्याः भार्याविरहिताः, सभार्याश्च बालिना विप्रकृता ये लवनचारिणः सन्ति तेभ्यः विप्रयुक्तेभ्यो लुम्धेभ्यः स्वेभ्यः सुप्रीवादिज्ञातिभ्यः नः अस्माकम् अत्र किष्किन्धावस्थाने तुमुलं भयं भवतीति योजना ॥१६॥ अल्पेति । अल्पान्तरगताना नातिदूरवर्तिनाम् आत्मनः प्रतिरूपम् आत्मानुरूपम् । अल्पान्तरगताना नातिदूरवर्तिनाम् एवं भयेन किश्चिद्भेदं प्राप्तानामिति वा V १७-२१॥ क्षेप्तारमिति । बजाणामिति किङ्करववादिभेदविवक्षया बहुवचननिर्देशः, महावातसमाविष्टम् । भावे निष्ठा । महावातस्येव समाविष्टं समावेशनं| दा For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy