SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir संघीभावः । यद्वा समाविष्टमिति भावे निष्ठा । महावातसमावेशमिव स्थितम् । पराक्रान्तं पराक्रमः। नईतां मध्ये भीमं नर्दन्तम् । शार्दूलेन सिंहेन । "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः श्वेतपिङ्गलः । व्यादीर्णास्यो महानादः शार्दूलोऽतुलविक्रमः॥” इति वैजयन्ती । यद्वा असंभावितत्वद्योतनाय शार्दूल हिंसितसिंहमिवेत्यभूतोपमा । अर्चितमिति । अत्र भागवतायुक्तकालीयनागप्रहरणवेलायां बलिस्थानं चैत्यमप्युन्मथितमित्यवगन्तव्यमित्याहुः । सर्व शक्रतुल्यपराक्रान्तं वृट्वेवोपरतं धनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥२३ ॥ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् । अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ २४॥ नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा। अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तमम् । रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ॥ २५ ॥ तानतीत्य समासाद्य भर्तारं निहतं रणे । समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात है ॥२६॥ लोकस्य सर्वलोकेन । आर्चितं सपताकम् अलंकृतमित्यर्थः । सवेदिकं श्रमहरवेदिकासंपन्नम् । एवं वर्तमानमपि तत्र निगूढनागग्रहणाय गरुडोन्म थितं चैत्यमिव स्थितमित्यर्थः । शौर्यादिसंपन्नोपि भ्रातृभार्यापहरणपापवत्त्वेन हत इत्यत्र दृष्टान्तोऽयम् । अवष्टभ्येति । ऊर्जितं दृढम् । धनुरखष्टभ्य तिष्ठन्तम् अनेनाकर्षकाकार उच्यते । चकारेण तादृशसंस्थानविशेषेणाकर्षकता कथ्यते । भतार हतवन्तं रामं तत्साहाय्यकृतं तदनुजं तेन संहार यितारं सुग्रीवं च ददर्श । शुभा तत्र शत्रुत्वबुद्धिं विहाय शुभहृदया बभूव । न रामस्य दोषोऽस्ति किंतु वालिन एव । पानीयपानाय तटाके खाते तत्र को पूर्वी शिला बड़ा पतित्वा म्रियमाणस्यैव हि दोषः, अयमप्यनुकूलश्चेत् कथमेनं न रक्षेत् । किंच "मम प्राणा हि पाण्डवाः " इत्युक्त रीत्या स्वप्राणभूते स्वाश्रिते हिंसां कुर्वन्तं कथं मृष्येत् ? अत एव हि प्रथमयुद्धे न हिंसितवान् । किंतु स्वाश्रितापराधं दृष्ट्वैव पुनयुद्धे वालिनं इतवानि Kolत्यमन्यतेति भावः ॥ २१-२५॥रामानु०-क्षेप्तारमिति । वज्राणामिति । किकरवज्रादिभेदविवक्षया बहुवचननिर्देशः । प्रयोगवाहुल्यापेक्षया वा । नर्दन्तमिति । नर्दतां मध्ये भीम नर्दन्तम् । शूरं शूरेण पातितमित्युभयोः समत्वाभिधानादत्र शार्दूलशब्देन सिंह उच्यते ॥ २१-२५ ॥ तमिममर्थ व्यायन्नाह-तानिति । अतीत्येति नातिकम उच्यते । यस्य स तथोक्तः तम् । युद्धे महावातसहशवेगमित्यर्थः ॥ नर्दन्तमिति । नर्दता मध्ये भीमं नर्दन्तम । शाईलेन सिंहेन । " सिंहो मगेन्द्रः पचास्यो हर्यक्ष श्रेता पिङ्गलः । व्यादीस्यो महानादः शार्दूलः" इति वैजयन्ती । अर्चितमिति । सर्वलोकस्य सर्वलोकेन चैत्यनन्मयितं यथा गरुडेन कालियप्रहरणवेलागा बलि For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy