________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥१९॥
सर्वेषां समीपस्थत्वात् । किंतु तत्र दोषबुद्धिमकृत्वेत्यर्थः । भर्तारं समासाद्येति । उपसर्गेण स्वाज्ञानेनायं हत इति बुद्धवतीति ज्ञाप्यते ॥२६॥ सुप्त्वेति। टी.कि.को सन्दितं बद्धम् । मृत्युदामभिः मृत्युपाशैः, आसनप्राणमित्यर्थः ॥२७॥ रामानु०-सन्दितं बद्धम् । “ बढे सन्दानितं मूतमुद्दितं सन्दितं सितम्" इत्यमरः ॥ २७॥
स०२० तामिति । कष्टं विषादम्, अत्यन्तविषादमित्यर्थः ॥२८॥ इति श्रीगोविन्दराज श्रीरामायण, मुक्ताहारा० किष्किन्धा एकोनविंशः सर्गः ॥१९॥
सुस्त्वैव पुनरुत्थाय आर्यपुत्रेति कोशवी । रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः ॥२७॥ तामवेक्ष्य तु सुग्रीवः क्रोशन्ती कुररीमिव । विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् ॥ २८ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥ १९॥ रामचापविसृष्टेन शरेणान्तकरण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना। सा समासाद्य भर्तारं पर्यष्वजत भामिनी ॥१॥ इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् । वानरेन्द्र महेन्द्राभं शोकसंतप्तमानसा । तारा तरुमिवो न्मूलं पर्यदेवयदातुरा ॥२॥ रणे दारुणविक्रान्त प्रवीर प्लवतां वर । किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥३॥ उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् । नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ४॥ अतीव खलु ते कान्ता वसुधा वसुधाधिप। गतासुरपि यां गात्रैमी विहाय निषेवसे ॥५॥ व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तिता । किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता॥६॥
अथ ताराप्रलापो विशे-रामेत्यादिसार्घश्लोकः। सा तारा तं दृष्टा पर्यष्वजत ॥१॥षणेत्यादिसार्घः ॥२॥ रामानु०-रामचापति । एतदनन्तरं सा समा। सायेति श्लोकः कतिपयकोशेषु प्रमादालिखितो वर्तते । अयम् उपरि-" दुर्लभं दर्शनं तस्य तव वत्स भविष्यति " इत्यनन्तरं द्रष्टव्यः । तारा उःस्वरा, अतो न पुनरुक्तिः ॥ १ ॥२ कारण इति ॥ अपुरोभागां दोषदर्शनरहिताम् अनपराधामिति यावत् ॥३-५॥ व्यक्तमिति ॥ हे वीर ! अत्र निर्मिता किष्किन्धेवान्या पुरी स्वर्गमागे त्वया ॥९॥
स्थानचैत्यमप्युन्मथितमित्यवगन्तव्यम् ॥ २२-२६ ॥ सन्दितं बद्धम् ॥ २७ ॥ कुररी शारिका ॥ २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व
दीपिकाख्यापी किष्किन्धाकाण्डव्याख्यायाम् एकोनविंशः सर्गः ॥ १९ ॥ रामेति । तारा उच्चैःस्वरा । अतोन पुनरुक्तिः ॥१॥२॥ अपुरोभागा दोषदर्शन शाहिंताम, अनपराधामिति यावत् ॥३-५॥ तारा वसुधामात्मनोपि प्रियतमा कान्तामभिधाय युद्धभूमो भोगस्थानगता पुरीमुत्प्रेक्षते-व्यक्तमिति । बार ..
For Private And Personal Use Only