SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir | चकितः । अत्रस्त इति वा ॥ २३ ॥ सोहमिति । त्रस्तः भीतः उत्तरोत्तरं भीतः । यद्वा वालिस्तोहमस्मिन् वने अभीतो वसामीत्यर्थः ॥ २४ ॥ वालिन इति । अभयं भयाभावं कुरु । आर्त्यतिशयेन दाढर्याय पुनरुच्यते- कर्तुमित्यर्धेन । मे भयं यथा न भवेत्तथा कर्तुमईसीत्यन्वयः ॥ २५ ॥ सोऽहं त्रस्तो वने भीतो वसाम्युहान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ २४ ॥ वालिनो मे महाभाग भयार्तस्याभयं कुरु। कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ २५ ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ २६ ॥ उपकारफलं मित्र विदितं मे महाकपे । वालिनं तं वधिष्यामि तव भार्यापहारिणम् ॥ २७ ॥ अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः । तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ २८ ॥ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः । तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव ॥ २९ ॥ तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः । शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ ३० ॥ स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ३१ ॥ तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा निस्यद्य रिपुं ममाग्रजम् ॥ ३२ ॥ सीताकपीन्द्र क्षणदाचराणां राजीव हेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ ५ ॥ प्रहसन्निव कियन्मात्रमेतदिति हसित्वा । इवशब्दो मन्दस्मितत्वे ॥ २६-२८ ॥ कङ्कपत्रप्रतिच्छन्नाः कङ्कपत्रैर्वद्धा इत्यर्थः ॥ २९ ॥ अद्य पश्येत्यनेन | क्रियाझाटित्यमुक्तम् ॥ ३० ॥ ३१ ॥ कुरु यतस्वेत्यर्थः । वैरिणं रिपुमिति द्विरुक्त्या वैरकृतं शात्रवम्, नतु जात्येत्युक्तम् ॥ ३२ ॥ प्रसङ्गात् कविराह-सीतोति । सीतानेत्रं राजीवोपमम्, वालिनेत्रं हेमोपमम्, पिङ्गाक्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य वामनेत्रस्फुरणमनर्थकरम् । स्त्रियास्तु वाक्यालङ्कारे ॥ २३ ॥ त्रस्तः चकितः ॥ २४-२६ ॥ अथ सुग्रीवाभिमतं वालिवधं प्रतिजानीते-उपकारेति ॥ २७ ॥ वेगिताः सञ्जातवेगाः ॥ २८-३२ ॥ कपीन्द्रः For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy