SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स०१७ वा.रा.भू. युक्तमिति । राज्यार्थ सुग्रीवो मां हतवानित्येतद्युक्तम् । त्वं तु मां हतवानित्येतत्त्वयुक्तमित्यर्थः । ज्ञातीनामेवंविधकृत्यस्य स्वाभाविकत्वादिति । ॥५१॥ युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥५०॥ काममेवंविधो लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ ५ ॥ भावः ॥ ५० ॥ काममिति । लोकः एवंविधे मरणरूपे कर्मणि विनियुज्यते । जातस्य मरणं स्वभाव इत्यर्थः । भवता प्राप्तम् अदृश्यतया प्रहरणम् । कथं कृतार्थत्वमत आह-अशुभमिति । समागत इत्यत्र सः मा गतः इति च्छेदः । अशुभम् अयुक्तम् सता विगर्हितं च, मामिति शेषः । ईदृशं कृत्वा, हत्वेत्यर्थः। सः वाली। मा माम् । गतः मत्पार्षदत्वं प्राप्त इति । त्वं सद्भिस्सह वक्ष्यसे । एतादृशत्वत्कथनमेव मम कृतार्थत्वसूचकमिति भावः । निरुपाधिककरुणामृतसाग| पारस्य तब महिमानं को वा वर्णयितुं शक्त इत्याशयेनाह-उदासीनेविति । हे राम! अपकारिखस्मासु त्वद्भक्तसुग्रीवाय कृतापकार एव, तस्मै कृतापकार इति कृत्वा अपकारिप्वित्युक्तिः । अस्मास्विति बहुवचनं ताराङ्गदाद्यभिप्रायेण । एतादृशापकारिष्वस्मासु ते यो विक्रमः ब्रह्मादीनामपि दुर्लभः पादारविन्दविन्यासः प्रका शितः, पादारविन्दं प्रदर्शितमित्यर्थः ॥ उदासीनेषु सर्वतो निवृत्तेषु मुनिषु तं विक्रम पादराविन्दविन्यासं न पश्यामीति योजना । अतोऽहं कृतकृत्य इति भावः । पादारविन्दप्रदर्शनं तु-" बहुमान्य च तं वीरं वीक्षमाणं शनैरिव । उपयातो महावीयौँ भ्रातरौ रामलक्ष्मणौ ॥ " इत्युक्तेः। रामस्य पादारविन्दप्रदर्शनार्थमेव आसन्नमरणवालिसमीपागमनमित्यवगन्तव्यम् ॥ त्वया दृश्यमानः त्वत्पनियोद्धा जीवितुं न शक्रोतीति शङ्ख्याऽहमदृश्य एव त्वा हतवानित्याशङ्कायो सत्यां तथात्वं त्वदन्येषामेव, तव तु नास्तीत्याशयेनाह-दृश्यमान इत्यादि । यदिः किमित्यर्थे । हे नृपात्मज ! अद्य मया दृश्यमानस्सन युद्धयेथा अपि मया हतस्सन वैवस्वतं देवं पश्येः किम् ? न पश्येरित्यर्थः । ईश्वरस्थ तव मरणशङ्का नास्तीति भावः ॥ समक्षं रामेण सह प्रतियुद्धय वाली निहत इति कीतिर्मया न लब्धेति दुःखित आह-त्वयाऽदृश्येनेति । पापवशङ्गतोऽहम् अदृश्येन त्वया निहत इति सम्बन्धः ॥ त्वदाज्ञाकरणरूपसेवाभाग्यं मया न लब्धमित्याशयेन खिद्यति-सुग्रीवप्रियकामेने त्यादि ॥ ४ ॥ पूर्व राज्यस्थं सुग्रीवं किमर्थ निष्कासितवानित्यत आह-युक्तमिति । अबर्मेण मनाशनिमित्तविलद्वारपिधानरूपाधर्मेण । सुग्रीवो राज्यं प्रामुया दिति यत् तदयुक्तम्, अहं त्वया रणे निहतः । इतः परं मयि स्वर्गते सति सुग्रीवो राज्य प्रानुयादिति यत् तद्युक्तमिति सम्बन्धः । अधर्मतो राज्यस्वीकारानिष्का सित इति भावः ॥५०॥ एतादृशं किमर्थं हतवानस्मीति चिन्ताक्रान्तं प्रत्याह-काममिति । एवंविधो लोकः क्षत्रियवृत्तिमान् जनः । यद्वा लोक एवंविधश्चेव माशा धर्मचारी जनश्चेदित्यर्थः । कामं कालेन वियुज्यते अतो हेतोः राम ! भवता प्राप्त मद्वधरूपमुत्तरम् उत्तम क्षमं युक्तम् उत्तम यथा तथा चिन्यताम् । मया कतपाप स-एवंविधो लोकः कालेन अदृष्टप्रेरकश्रीहरिणा वियुज्यत इति हेतोः काममेतद्भवतु । मवता धर्म च प्राप्त । उत्तरम् उत्तरत्र क्रियमाण वत्कार्य साधु यथा तथा चिन्यताम् ॥ ११ ॥ ॥५१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy