________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पाइतिकरणस्य उत्तरश्लोकेऽन्वयः॥ ३५ ॥ निमन्त्र्यमाण इति । प्रतिपूर्णभाषिणी सर्व सम्पन्नमित्यतिथये वक्तव्यं वचनं भाषमाणाम् । धृतं । धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ॥ ३६ ॥ सुवेषं शोभनाकारम् । मृगयागतं मृगयार्थ गतं पति प्रतीक्ष। निमन्त्र्यमाणः प्रतिपूर्णभाषिणी नरेन्द्रपत्नी प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्म वधाय रावणः ॥ ३६॥ ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥ ३७॥ इत्यार्षे श्रीरामायणे श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६॥ रावणेन तु वैदेही तथा पृष्टा जिहीर्षता। परिव्राजकलिङ्गेन शशंसात्मानमङ्गना॥१॥ ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्त तु सीता वचनमब्रवीत् ॥२॥ दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥३॥ उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुआना मानु
पान भोगान् सर्वकामसमृद्धिनी ॥४॥ |माणा प्रतिपालयन्ती हरितम् यत्र गतौ तौ तां दिशं विवक्षिमाणा विविधं पश्यन्ती । महर्नमेव ददर्श रामलक्ष्मणौ तु न ददर्श ॥ ३७॥ रामानु-तत इति । सुवेषं शोभनाकारम् । प्रतीक्षमाणा प्रतिपालयन्ती । विवीक्षमाणा विविधमीक्षमाणा । हरितं श्यामम् ॥ ३७॥ इति श्रीगोविन्द श्रीरामायणभूषणे रत्नमेखलाल ख्याने आरण्यकाण्डव्याख्याने पट्चत्वारिंशः सर्गः ॥४६॥ अथ मैथिली आर्जवेन स्वस्वरूपमुक्त्वा रावणानार्जवदर्शनेन स्वपातिव्रत्यानुरूपं तमुपा लभते-रावणेन वित्यादिना । जिहीर्षता हर्तुमिच्छता । तेन कापब्वेन पृष्ठापि यतिचिह्न पुरस्कृत्य स्वयाथात्म्यमुक्तवतीति भावः॥१॥ यतिवेषं प्रत्या त्मवंशंसा किमर्थमुक्तवतीत्यत्राह-ब्राह्मणश्चेति ॥२॥ कासीत्यस्योत्तरमाह-दुहितेति । कस्येत्यस्योत्तरमाह-रामेति ॥३॥ कुतश्चिदित्यादरुत्तरमाहप्रतिपूर्णभाषिणी सर्वमन्नं पकमिति भाषमाणाम् ॥ २६॥ हरितं श्यामम् ॥ टी-हारतं दिशम् ॥ ३७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वापिकाख्या । यामारण्यकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः॥ ४६॥ फलश्रुतिः। स्कान्दे-" सीताराबगसंवादं ये शृण्वन्ति नरोचमाः । न तेषां पापराशिभ्यः पीडा लोके भविष्यति ॥" इति ॥१-५॥ विषम-मनसमर्पयित्वात्मवधायेति पाठे-हरणे धृतं निश्चितं मनः समर्पविरवा दया स्थित इस्पर्थः ॥ ३९ ॥
For Private And Personal Use Only