________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥६६॥
अथ ताराप्रलापश्रवणदुःखितसुग्रीवनिर्वेदप्रदर्शनपूर्वकं ताराया रामे प्रतिपत्तिं दर्शयति चतुर्विशे-तामित्यादि । अश्रुवेगेन च दुरासदेन दुष्पापेण टी.कि.का. शोकमहार्णवेन च अभिप्लुतां व्याप्तां तां तारां पश्यन् । तेन भ्रातुर्वधेन च । तेपे दुःखितोऽभूत् ॥१॥स इति । मुखेन उपलक्षितः सः। वीक्ष्य, स. २४ तारामिति शेषः ॥२॥ स तमिति । उदात्तं श्रेष्ठम् । लक्षणेन सुलक्षणेन लक्षिताङ्गम् ॥३॥ यथेति । यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य । दृष्ट ।
तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन । पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ॥१॥ स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी । जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः ॥२॥स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम्। यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥३॥ यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म । ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवि तेन अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते। हतेऽग्रजेसंशयितेऽङ्गदे च नराम राज्ये रमते मना मे ॥५॥ क्रोधादमर्षादतिविप्रधर्षात् भ्रातुर्वधो मेऽनुमतः पुरस्तात् । हते त्विदानी हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥६॥ श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके । यथा तथा
वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः॥७॥ फलं दृष्टराज्यफलकम् । कर्म त्वया कृतम् । जीवितेन सह स्थितेषु भोगेषु जीविते भोगेषु च । मनो निवृत्तमित्यर्थः ॥ ४॥ अस्यामिति । पुरे । पुरस्थजने । संशयिते पितृमरणदुःखेन जीवति वा न वेति संशयविषयीभूते सति । राज्ये मनः न रमते रतिं न प्रानोति ॥५॥ क्रोधादिति ।। क्रोधान्निनिमित्तनिर्वासनकृतात् । अमर्षात्परुषभाषणाक्षमया। अतिविप्रधर्षात् अत्यन्तमाक्रमणाच॥६॥श्रेय इति । यथा तथा कथंचित् । स्ववृत्त्या ॥१॥ स इति । बाष्पपूर्णेन मुखेन उपलक्षिताम्, तारामिति शेषः ॥२॥३॥ यथेति । दृष्टफलं दृष्टराज्यफलं कर्म कृतम् ॥ टी-इदं वालियरूपं कर्म यथा प्रतिज्ञातं तथैव कृतम, तर्हि तथैव राज्यमनुभूयतामित्याशङ्कपा-ममायेति ॥ ४ ॥ अस्यामिति । संशयिते पितुर्मरणदुःखेन जीवति वा नवेति संशयविषयभूते ।टी-मनो न रमत इत्यन्वयः । ॥५॥ तहि वालिवधप्रयत्नः किम कृत इत्याह-कोषादिति । पुरस्तात् आदौ । अतिविप्रध/त् आयन्ततिरस्कारातन्निमित्तात् अमर्धात् असहनात् तदुत्पनात्कोधात् मनःप्रज्वलनात् भातुर्वधो मेऽनुमत इत्पन्वयः । दानी तु सुतीमम अत्यन्तम् । तस्ये, परस्य मरणान्तत्वादिति भावः ॥ ॥ स्ववृत्या वानरजास्युचितपा । इमं मालिनं गत्वा || ७ ॥
For Private And Personal Use Only