________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू.
॥१८॥
अथ निश्चितकार्यसाधनसामर्थ्याय हनुमते अङ्गुलीयकदानं चतुश्चत्वारिंशे-विशेषेण वित्यादि । हुनुमति विषये । अर्थ वक्ष्यमाणार्थम् उक्तवान् । विशेषार्थकथने हेतुमाह-स हीति । अर्थसाधने विषये निश्चितार्थः ॥ १॥ रामानु-स विशेषेणेति पाठः । हनुमत्पर्यमुक्तवान् निक्षिप्तवान् । धातूनामनेकार्थत्वात् कर्माधि। करणवाचिपदसमभिव्याहृतो बचिनिक्षेपे वर्तते ॥ १ ॥ संग्रहेणोक्तमर्थ विस्तरेण दर्शयति-अत्रवीच्चेत्यादिना ॥ २ ॥ भूमौ सजातीयप्रतिपक्षबहुलायाम् । अन्त |
विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १॥ अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥२॥ न भूमौ नान्तरिक्षेवा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥३॥ सासुराः सहगन्धर्वाः सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः॥ ४॥ गतिर्वेगश्च तेजश्च लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥५॥
तेजसा वापि ते भूतं समं भुवि न विद्यते । तद्यथा लभ्यते सीता तत् त्वमेवोपपादय ॥६॥ पारिक्षे निरालम्बे मेघादिसञ्चारमार्गे । अम्बरे वातचकाक्रान्तप्रदेशे । अमरालय प्रबलाधिष्ठिते स्वर्गे । अप्सु तिर्यसञ्चारानहाँसु वा गतिसङ्गं गतिविलम्ब न पश्यामि ॥ ३॥४॥ गतिः अप्रतिहतगतिः ॥५॥ तेजसेति । भूतं जन्नुः । तत् तस्मात्कारणात् । तत् सीतान्वेषणम् । उपपादय संपादय ॥ ६॥ स विशेषेणेति । अर्थ प्रयोजनमुक्तवानिक्षिप्तवानित्यर्थः । टीका-विशेषोपदेशस्तु-अयं रामः श्रीविष्णुरियेवरूपो हि । तथोक्त वृसिंहपुराणे "वायुपुत्रसमीप तु गावा तं वाक्यमब्रवीत् । शृणु मचने वीर हनुमन्मास्तात्मज । अयमिक्ष्वाकुदायादो राजा रामः प्रतापवान् । सहिमा सर्वलोके शो विष्णुर्मानुषरूपभूत् ||" इति । अत्र हेतुमाह-स हीति । यस्मात्कारणामुग्रीवः अर्थसाधने विषये तस्मिन् हरिश्रेष्ठ निश्चितार्थः । अयं माव:-सीताम्वेषणाय सर्वास्वपि दिक्षु वानरान्जियुज्य हनुमतस्सर्वोत्तमत्वात् अनेनैव कार्यसिद्धिर्भविष्यतीति निश्चित्य तत्प्रशंसापूर्वकं तं प्रत्यर्थमुक्तवानिति ॥ १ ॥२॥ न भूमा विति । अन्तरिक्षे पतत्रिमेघसचारप्रदेश, अम्बरे तदुपरि सिद्धविद्याधरादिसञ्चरणप्रदेशे । अमरालये स्वर्गे । एतदुपरितनलोकानामपुपलक्षणम् ॥३-५ ॥ तेज
स-गतिसङ्गं गमनव्यवधानकरम् । अन्तरिक्ष पक्षिमार्गः | अम्बरं व्योम | अमरालयः स्वर्गः । यद्वा अम्बरे अमालये इति सामानाधिकरण्येनामषः । अश्वा असु बालये सर्वप्रलये । हे अमर ! अवि नाशिन् ! गतिस ज्ञान प्रतिबन्धम् । " प्रलयकाले पि प्रतिमातपरायः "हायुतः । ना पुमान् अहं न पश्यामीति भावः ॥ ३ ॥ पितुः वापोः । गत्या गतिः सदशी । बेगेन वेगः । तेजसा तेजः । लाघवेन लाघवं चेत्यन्वयो द्रष्टव्यः ॥ ५॥
॥१२८३
For Private And Personal Use Only